________________
( १४८ ) श्री नरय है यति माग २ . शशिनः स्मर त्रिकोणार्थ लोभग स्त्रिरिषधिवयेषयमात् । नवदिक् सुखाद्यधीश्वाय शत्रूषु ज्ञात्सकामगोलमात्॥४४ शुक्रो लमा दासुन नवष्टि लाभेषु सत्ययश्चंद्रात् । स्वात्सदिकसिता त्रिसुखात्मजाष्ट दिग्धर्मलाभेषु ॥४५॥ वस्वंत्यायेघर्का भवदिग्लाभस्वधो स्थितो जीवात् । ज्ञात्रि सुत न वारिघायस्त्रता प्रोक्तमेषु कुजात् ॥४६॥ स्वात् शौरि स्त्रि सुतायारिंगः कुजादंत्य कर्म सहितेषु । स्वाष्टाय केंद्र गोर्कात् शुक्रात्यष्टांत्य लाभेषु ॥४७॥ त्रिषडायगः शशाकदुदयात्समुखाद्य कर्मगोथ गुरोः । सुत षट् व्ययाय गोशाक्यायायदिप रिपु नवाष्टस्थः॥४८॥ स्थानथेतेषुहिताः शेषेवहिता भवंतितेष्टानां । अशुभशुभ विशेषफलं ग्रहा प्रयच्छतिवारगता ॥४९॥ यत्र रेस्वा शुभं तत्र बिंदुभिः पादशोभनं । समाने न समं विद्या दष्टवर्गेपि लक्षितं ॥५०॥ राहू केतु सदावको शीघ्र गोचंद्र भास्करौ । वक्राति चारणंचापि ज्ञेयं भोमादि पंचकैः ॥५१॥ कष्टस्यादेक रेखायांद्वाभ्यामर्थक्षयो भवेत् । त्रिभि क्लेशं विजानियात् चतुर्भिः समतामताः ॥५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org