________________
અથ શ્રી અષ્ટ વર્ગ ફળ વિચાર.
( ૧૪૭)
अथ श्री अष्ट वर्ग फळ विचार. उपचय ३६१११० गोर्कः चंद्रा दुपचय नवम्यात्यंधी
सुताः । सौम्यात् लमा दुपचय बंधु ४ व्यय १२ स्थितः
शोभनप्रोक्तः ॥३७॥ प्रस्थावादन्येषामपि शश्युपचयेषु लमात्साद्य मुनिः। स्यात् कुजाश नवधीस्वः सूर्यात्सब्जष्ट स्मरग
स्त्रि षडायसुतेषु सूर्य सुतात् ॥३८॥ ज्ञावकेंद्र त्रिसुतायाष्टगो गुरोर्व्यय मृत्यु केंद्रेषु । त्रिचतुःसुत नवदश सप्तममायगश्चंद्रमा शुक्रमात् ॥३९॥ भोमः स्वादायाष्टदि केंद्रेगळ्याय षट् सुतेषु बुधात् । जीवादशाय शत्रू व्ययेविना दुपचय सुतेषु ॥४०॥ उदय दुपचय तनपुत्रिषडायेष्विं दुतः शमोदशमः । भृगुजा दंत्य षडष्टायेथ सिता केंद्राय तव च सुषु ॥४१॥ सौम्यौ त्यषष्ट नवायात्मजे विनात्स्वातृत । मुदशयुतेषु सुदस स्मरेषु शौरारयौर्ययायरिषु वसुषुगुरु।१२। जीवो भोमादह्यारया ११ष्ट ८ केंद्र गोऽर्कार धर्म सहेषु । स्वात्स त्रिकेषु शुक्रान्नवदवालीभश्वधीरि पुरुषु ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org