________________
( १०२ ) श्री नरय रेल यातिर लाग 1 al. श्रवण धनिष्टा मृगाश्विनि हस्त ॥ एषुरुखेनवकः क्षुर कर्मणी । बलिधृत पुष्टिकरः शुभकर्ता
॥१२॥ पंच मघा अनुराधा । प्रजापत्याष्टकं सकृनांमूलं ।। उतरत्रिकरो मृत्यु । ब्रह्मापिनजवतिवर्ष ॥१३॥ रात्रौ संध्या सुविद्यादौ । क्षौरंनोकुतथोत्सव ।। भूषाभ्यं गंतु स्नानं च । पर्व यात्रा रथक्षपि ॥१४॥ चतुर्थि नवमिषष्टि । चतुर्दश्याष्टमि तथा ।। अमावस्यां च देवत्या । और कर्माणि नेक्षते ॥१५॥ क्षौरे राजा ज्ञेया जाते । स्वामिदत्ते च वाससे ॥ तिथिवारिक्ष्य शीतांशु । तिथ्यादिनां विलोकयेत् ।।१६।। रतिर्वांते चिता धुम । स्पर्शदुस्वप्न दर्शने ॥ क्षौर कर्म मपि स्नायात् । गलितेशु धनाराधि ॥१७॥
भावार्थ:-२वी, शनी, भण तथा याथ, नाम, यश, આઠમ, પુનમ, અમાવાસ્યા એ તીથી તથા વાર યાત્રા જવામાં ત્યાગ કરવા.
रत, चित्रा, स्वाती,भृशश, लेटा, पुनर्वसु, २१, अनिष्ट એ નક્ષત્ર તથા શુક, સેમ એ બે વાર લેવા. હવે તેનું ३॥ ४ छे. पुष्य, पुनसु, चित्रा, २१ती, श्र, पनिष्टा, भृग. શર, અશ્વની, હસ્ત એ નક્ષત્રમાં મુંડન કરે તે બળ, કાન્તિ, બુદ્ધિ વૃદ્ધી પામે, અને શુભ ફળની પ્રાપ્તી થાય; મઘા, અનુરાધા નક્ષત્રમાં મુંડન કરે તે બાળકને કષ્ટ થાય; રહિણ, ઉત્તરાડા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org