SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ५१८ प्राकृत वाक्यरचना बोध १८ क पुंलिंग एत (एतत्) शब्द एकवचन बहुवचन प्र० एहो द्वि० एहो एइ तृ० एतें, एतेण, एतेणं एताह, एताहिं, एतेहि पं० एतहां, एताहां एतहुं, एताहुं च०/५० एत, एता, एतसु, एतासु एत, एता, एतह, एताहं एतहो, एताहो, एतस्सु स० एतहिं, एताहिं एतहि, एताहिं १८ख स्त्रीलिंग एता (एतत्) शब्द एकवचन बहुवचन प्र० एह द्वि० एह एइ तृ० एताएं, एतए एताहिं, एतहिं पं० एताहे, एतहे एताहु, एतहु च०/ष० एता, एत, एताहे, एतहे एता, एत, एताहु, एतहु स० एताहिं, एतहिं एताहिं, एतहिं १८ग नपुंसकलिंग एत् (एतत् ) शब्द एकवचन बहुवचन प्र० एहु द्वि० एहु तृ० एतें, एतेण, एतेणं एतहि, एताहिं, एतेहिं पं० एतहां, एताहां एतहुं, एताहुं च०/ष० एत, एता, एतसु, एतासु एत, एता, एतह, एताहं एतहो, एताहो, एतस्सु स० एतहिं, एताहिं एतहिं, एताहिं १९ क पुंलिंग इम (इदम्) शब्द एकवचन बहुवचन प्र० इम, इमा, इमु, इमो इम, इमा द्वि० इम, इमा, इमु इम, इमा तृ० इमें, इमेण, इमेणं इमहिं, इमाहिं, इमेहि पं० इमहां, इमाहां इमहं, इमाहुं च०/५० इम, इमा, इमसु, इमासु इम, इमा, इमहं, इमाहं इमहो, इमाहो, इमस्सु स० इमहिं, इमाहिं इमहि, इमाहिं एइ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002024
Book TitlePrakrit Vakyarachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1991
Total Pages622
LanguageHindi
ClassificationBook_Devnagari, Grammar, & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy