SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ STUDIES IN JAINISM ७. अष्टसहस्त्री पृ. २८६ ८. अप्रयुक्तोऽपि सर्वत्र स्यात्कारोऽर्थात् प्रतीयते । विधौ निषेधेऽप्यन्यत्र कुशलश्चेत् प्रयोजकः ।। -लघीयस्त्रय - ६३ ९. स्याद्वाद केवल ज्ञाने - अष्टस. पृ.-२८८ १०. तत्त्वज्ञानं प्रमाण ते युगपद् सर्वभासनम् । क्रमभावि च यज्ज्ञानं स्याद्वादनयसंस्कृतम् । -आप्तमी. १०१ श्लो ११. तत्वार्यवार्तिक १।६। अष्टसहस्री पृ. १२५ १२. न सन्नासन्न सदसन्न चाप्यनुभयात्मकम् । चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ।। -माध्यमिककारिका । १३. सदेव सर्व को नेच्छेत् स्वरूपादिचतुष्टयात् । असदेव विपर्यासान्न चेन्न व्यवतिष्ठते । क्रमार्पितद्वयाद् द्वैतं सहावाच्यमशक्तितः । प्रवक्तव्योत्तराः शेषास्त्रयो भडगाः स्वहेतुतः ।। -आप्तमी. १५, १६, (अष्टसह. १३३ १३२) १४. अष्टसहस्त्री पृ. १४२ १५. तित्थमहवयण संगह विसेसपत्थार मूलवायरणी । दव्वट्ठियो य पज्जवहिणओ य सेप्ता वियप्पासि ।। -सन्मति ११३ १६. सन्मति १।२९ १७. सन्मति १।१७-२१ १८. इंडियन फिलॉसफी (राधाकृष्णन्) १९. जे णयदिट्टीविहीणा ताण ण वत्थु सरूव उवलध्दि । वत्थुससरूवविहीणा सम्माइट्ठी कहं होति ।। -द्रव्य. नयचक्र २०. प्रवचनसार ११४८-४९ २१. स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने । भेद: साक्षादसाक्षाच्च वस्त्वन्मतमं भवेत् । -आप्तमी. १०५
SR No.002008
Book TitleStudies in Jainism
Original Sutra AuthorN/A
AuthorM P Marathe, Meena A Kelkar, P P Gokhle
PublisherIndian Philosophical Quarterly Publication Puna
Publication Year1984
Total Pages284
LanguageEnglish
ClassificationBook_English, Philosophy, & Religion
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy