SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ॐ नमो भगवति! कूष्पाण्डिनि! क्ष्मीं ह्रीं ह्रीं शासनदेवि! अवतर अवतर घटे दर्पणे जले वाममेतं कायं सत्यं ब्रूहि ब्रूहि स्वाहा । दीपे कन्या शुभाशुभं वक्ति । ॐ ह्रीं रक्ते! महारक्ते प्रौँ शासनदेवि! एहि एहि अवतर अवतर स्वाहा । ॐ ह्रीं रक्ते! महारक्ते! हाँ ह्स्क्ल्ह्रीं ह्स्क्ल्ब्लू शासनदेवि! एहि एहि अवतर अवतर स्वाहा। ॐ ह्रीं अम्बे! अम्बकूष्माण्डे! रक्ते! रक्तवस्त्रे! अवतर अवतर एहि एहि शीघ्रमानय आनय मम चिन्तितं कार्यं कथय कथय ॐ ह्रीं स्वाहा । दीपावतारमन्त्रः । ॐ कारसम्पुटस्थानं हयरेहपरिय.... । बिंदुकलासंजुत्तं लिहह सनामं सयाकालं ।। पुव्वाई अट्ठदलं सु. . .मणं लिहह भुजपत्तम्मि। दंसणनाणचरित्ता तव चतुरो छहि पुव्वाई ।। चन्दणकप्पूरेणं लिहह क्रम पञ्चबाणमन्तेहिं । अद्धाहं सेयकुसुमेहिं अलुत्तरं जाव ।। कांपाविअम्बिएणं गंधक्खयधूवकुसुमदीवहिं । अण्णं चिय इट्ठधुरं पण जं जरइ देवएण मन्तेणं ।। पुण पुत्तह वरकण्णा दीवणमज्झम्मि मीइ जं रूवं। सदवां आअम्बइ सुहासुहं तं फुडं होई ।। (From Bhairava-Padmavati-kalpa, Appendix 19, pp. 92-94.) (v) श्रीअम्बिकास्तवनम् वस्तुपाल-विरिचितम् पुण्ये गिरीशशिरसि प्रथितावतारामासूत्रितत्रिजगतीदुरितापहाराम्। दौर्गत्यपातिजनताजनितावलम्बामम्बामहं महिमहैमवती महेयम् ।।१।। यद्वक्त्रकुञ्जरहरोद्गतसिंहनादोऽप्युन्मादिविघ्नकरियूथकथाममाथम् । कूष्माण्डि खण्डयतु दुर्विनयेन कण्ठः कण्ठीरवः स तव भक्तिनतेषु भीतिम् ।।२।। कूष्माण्डि! मण्डनमभूत्तव पादपद्मयुग्मं यदीयहृदयावनिमण्डलस्य । पद्मालया नवनिवासविशेषलाभलुब्धा न धावति कुतोऽपि ततः परेण ।।३।। दारिद्र्यटुर्दमतमःशमनप्रदीपाः सन्तानकाननघनाघनवारिधाराः । दुःखोपतप्तजनबालमृणालदण्डाः कूष्माण्डि! पातु पदपद्मनखांशवस्ते ।।४।। देवि! प्रकाशयति सन्ततमेष कामं वामेतरस्तव करश्चरणानतानाम्। कुर्वन् पुरः प्रगुणितां सहकारलुम्बिमम्बे! विलम्बविकलस्य फलस्य लाभम् ।।५।। 152 Ambika
SR No.002006
Book TitleAmbika on Jaina Art and Literature
Original Sutra AuthorN/A
AuthorMaruti Nandan Prasad Tiwari
PublisherBharatiya Gyanpith
Publication Year1989
Total Pages184
LanguageEnglish
ClassificationBook_English, Art, & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy