________________
390
આ. શ્રી પ્રભેન્દુ તથા શ્રી પ્રભાચંદ્ર રચિત સમાધિતંત્રના મૂળ સંસ્કૃત શ્લોક
येनात्माऽबुध्यतात्मैव, परत्वेनैव चापरम् । अक्षयाऽनन्तबोधाय तस्मै सिद्धात्मने नमः ॥१॥
,
जयन्ति यस्याऽवदतोऽपि भारती, विभूतयस्तीर्थकृतोऽप्यनीहितुः ॥ शिवाय धात्रे सुगताय विष्णवे, जिनाय तस्मै सकलात्मने नमः ॥२॥
श्रुतेन लिंगेन यथात्मशक्ति समाहितान्तः करणेन सम्यक् । समीक्ष्य कैवल्यसुखस्पृहाणां विविक्तमात्मानमथाभिधास्ये ॥ ३॥
बहिरन्तः परश्चेति, त्रिधात्मा सर्व देहिषु । उपेयात्तत्र परमं मध्योपायाद्बहिस्त्यजेत् ॥ ४
बहिरात्मा शरीरादी, जातात्मभ्रान्तिरान्तरः । चित्तदोषात्मविभ्रान्तिः परमात्माऽतिनिर्मलः ॥५॥
,
निर्मलः केवलः शुद्धो, विविक्तः प्रभुरव्ययः । परमेष्ठी परात्मेति, परमात्मेश्वरो जिनः ॥६॥
Jain Education International
बहिरात्मेन्द्रियद्वारै, रात्मज्ञान पराङ्गमुखः । स्फुरितः स्वात्मनो देहमात्मत्वेनाध्यवस्यति ॥७॥ नरदेहस्थमात्मानमविद्वान् मन्यते नरम् । तिर्यञ्चं तिर्यगङ्गस्थं सुराङ्गस्थं सुरं तथा ॥ ८॥ नारकं नारकांगस्थं, न स्वयं तत्त्वतस्तथा । अनन्तानन्तधीशक्तिः, स्वसंवेद्योऽचल स्थितिः ॥ ९ ॥
For Private & Personal Use Only
આતમ ઝંખે છુટકારો
www.jainelibrary.org