SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ विजयोदया टीका ७२३ इच्चेवमादिदुक्खं अणंतखुत्तो तिरिक्खजोणीए । जं पत्तोसि अदीदे काले चिंतेहि तं सव्वं ॥१५८२॥ 'इच्चेवमादिदुक्स' इत्येवमादिदुःखं । 'अणंतखुत्तो' अनन्तवारं । 'तिरिक्खजोणीए' तिर्यग्योनौ । “जं' यत। 'पत्तोऽसि' प्राप्तोऽसि । 'अदीदकाले' अतीतकाले। 'चितेहि तं सव्वं तत्सर्वं चिन्तय । तिरियगदी ॥१५८२॥ देवत्तमाणुसत्ते जं ते जाएण सकयकम्मवसा । दुक्खाणि किलेसा वि य अणंतखुत्तो समणुभूदं ॥१५८३॥ 'देवत्तमाणुसत्ते' देवत्वमानुषत्वयोः । 'जादेण' जातेन । 'सकयकम्मवसा' स्वकृतकर्मवशात् । 'दुक्खाणि किलेसा वि य' दुःखानि क्लेशाश्च । 'अणंतखुत्तो' अनन्तवारं समनुभूताः ॥१५८३।। पियविप्पओगदुक्खं अप्पियसंवासजाददुक्खं च । 'जं वेमणस्सदुक्खं जं दुक्खं पच्छिदालामे ॥१५८४॥ 'पियविप्पओगदुक्खं' प्रियविप्रयोगजातं दुःखं । 'अप्पियसंवासजाददुक्खं च' अप्रियः सहवासेन जातं च दुःखं । येषां नामश्रवणेऽपि शिरःशूलो जायते, येषां दर्शनाद्दर्शने धूमायते । 'जं वेमणस्सदुक्का' यद्वैमनस्यदुःखं 'पच्छिदालाभे जं दुःखां' यदुःखं प्रार्थितालाभे ॥१५८४॥ परभिच्चदाए जंते असब्भवयणेहिं कडगफरुसेहिं । णिब्भत्थणावमाणणतज्जणदुक्खाइं पत्ताई ॥१५८५॥ 'परभिच्चदाए' परभृत्यतायां सत्यां 'ते' तव 'ज' यज्जातं । 'असम्भवयणेहि' अशिष्टवचनैः । 'कडुगफरसेहि' कटुकः परुषश्च । 'णिन्भत्यणावमाणणतज्जणदुक्खाइ पत्ताई' निर्भर्त्सनावमाननतर्जनदुःखानि प्राप्तानि ॥१५८५॥ दीणत्तरोसचिंतासोगामरिसग्गिपउलिदमणो जं। पत्तो घोरं दुक्खं माणुसजोणीए संतेण ॥१५८६॥ गा०-तिर्यञ्चयोनिमें तुमने अतीतकालमें अनन्तवार जो इस प्रकारके दुःख भोगे हैं उन सबका विचार करो ॥१५८२।। ___ गा०-अपने किये हुए कर्मके वशीभूत होकर तुमने देवपर्याय और मनुष्य पर्यायमें जन्म लिया और वहाँ भी अनन्तवार दुःख और क्लेशोंको भोगा ॥१५८३॥ गा०-टी०-प्रिय जनके वियोगका दुःख, अप्रियजनोंके साथमें रहनेका दुःख, जिनका नाम सुनकर भी सिरमें दर्द होता है, जिनके देखने मात्रसे आँखें लाल हो जाती हैं उन्हें अप्रिय कहते हैं । उनके साथमें रहनेका दुःख, वैमनस्यका दुःख और इच्छित वस्तुके न मिलनेका दुःख, राजा आदिकी नौकरी करनेपर अशिष्ट और कटुक वचनोंका दुःख, धिक्कार, तिरस्कार, अपमान और डांटनेका दुःख तुमने सहा है ॥१५८४-८५।। १. जं ते माणसदुक्खं -मूलारा० । ९१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001987
Book TitleBhagavati Aradhana
Original Sutra AuthorN/A
AuthorShivarya Acharya
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year2004
Total Pages1020
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy