SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ ७०८ भगवती आराधना सीदेण पुन्ववइरियदेवेण विकुन्विएण घोरेण । संतत्तो सिरिदत्तो पडिवण्णो उत्तमं अटुं ॥१५४२।। 'सोदेण' शीतेन । 'संतत्तो' संतप्तः । 'पुव्ववहरियदेवेण विकुब्धिएण' पूर्वजन्मशत्रुणा देवेनोत्पादितेन 'सिरिदत्तः' श्रीदत्तः । उत्तमार्थमुपगतः ॥१५४२॥ उण्हं वादं उण्ड सिलादलं आदवं च अदिउण्डं । सहिदूण उसहसेणो पडिवण्णो उत्तमं अटुं ॥१५४३॥ 'उण्हं वादं' उष्णं वातं, 'उण्हं सिलादलं' उष्णं शिलातलं । 'आदवं च अदिउण्हं' आतापं चात्युष्णं 'सहिदण' प्रसह्य वृषभसेन उत्तमार्थ प्रतिपन्नः ।।१५४३॥ रोहेडयम्मि सत्तीए हओ कोंचेण अग्गिदइदो वि । तं वेयणमधियासिय पडिवण्णो उत्तमं अटुं ॥१५४४॥ 'रोहेडयम्मि' रोहेडगे नगरे । 'सत्तीए हओं शक्त्या हतः । 'कोंचेण' क्रोंचनामधेयेन। 'अग्गिदइदो वि' अग्निराजसुतोऽपि । 'तं वेदणमधियासिय' तां वेदना प्रसह्य । उत्तमार्थ प्रतिपन्नः ॥१५४४।। काइंदि अभयघोसो वि चंडवेगेण छिण्णसन्वंगो । तं वेयणमधियासिय पडिवण्णो उत्तमं अटुं ॥१५४५।। 'काईदि अभयघोसो वि' काकन्यां नगर्या अभयघोषोऽपि । 'चंडवेगेण छिण्णसव्वंगो' चंडवेगेन छिन्नसागः ॥१५४५।। दंसेहिं य मसएहिं य खज्जंतो वेदणं परं घोरं । विज्जुच्चरोऽघियासिय पडिवण्णो उत्तमं अटुं ।।१५४६॥ 'दंसेहिं य' शर्मशकश्च भक्ष्यमाणः विद्युच्चरस्तां वेदनां अवगणय्य आराधनां प्रपन्नः ।। १५४६॥ गा०-पूर्वभवके बैरी देवके द्वारा विक्रिया पूर्वक किये गये शीत से पीड़ित होकर श्रीदत्त मुनि उत्तमार्थको प्राप्त हुए ।।१५४२।। गा०-गर्म वायु, गर्म शिलातल और अत्यन्त गर्म आतापको सहन करके वृषभसेन उत्तमार्थको प्राप्त हुए ॥१५४३॥ गा०-रोहतक नगरमें क्रोंच नामक राजाके द्वारा शक्ति नामक शस्त्र विशेषसे मारा गया अग्नि राजाका पुत्र उसकी वेदनाको सहकर उत्तमार्थको प्राप्त हुआ ॥१५४४|| गा०-काकन्दी नगरीमें चण्डवेगके द्वारा सब अंगोंके छेद डालनेपर अभयघोष मुनि उसकी वेदनाको सहकर उत्तमार्थको प्राप्त हुए ॥१५४५॥ गा०-डांस मच्छरोंके द्वारा खाये जानेपर विद्युच्चर मुनि अत्यन्त घोर वेदनाको सहन करके उत्तमार्थको प्राप्त हुए ।।१५४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001987
Book TitleBhagavati Aradhana
Original Sutra AuthorN/A
AuthorShivarya Acharya
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year2004
Total Pages1020
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy