________________
૯૪
९.
હેમસમીક્ષા
विधिवत्परिपालयतः सकलं राज्यं च राज्यवृत्तं च तस्य कदाचिदुपेतं शरदादिं वर्णयेत्समयम् ॥ ९॥ स्वार्थं मित्रार्थं वा धर्मादिं साधयिष्यतस्तस्य कुल्यादिष्वन्यतमं प्रतिपक्षं वर्णयेद्गुगिनम् ॥ १० ॥ स्वचरात्तद्भूताद्वा कुतोऽपि वा शृण्वतोऽरिकार्याणि कुर्वीत सदसि राज्ञां क्षोभं क्रोधेद्धचित्तगिराम् ॥ ११ ॥ संमन्त्र्य समं सचिवैर्निश्वित्य च दण्डसाध्यतां शत्रोः तं दापयेत्प्रयाणं दूतं वा प्रेषयेन्मुखरम् ॥ १२ ॥ अथ नायकप्रयाणे नागरिकाक्षोभजनपदाद्रिनदी: अटवीकाननसरसीम रुजलधिद्वीपभुवनानि ॥ १३ ॥ स्कन्धावारनिवेश क्रीडां यूनां यथायथं तेषु व्यस्तमयं तेषां संतमसमथोदयं शशिनः ॥ १४ ॥ रजनीं च तत्र यूनां समाजसंगीतपानशृङ्गारान् इति वर्णयेत्प्रसङ्गात्कथां च भूयो निबध्नीयात् ॥ १५ ॥ प्रतिनायकमपि तद्वत्तदभिमुखमृष्यमाणमायान्तम् अभिदध्यात्कार्यवशान्न गरीरोधस्थितं वापि ॥ १६ ॥ योद्धव्यं प्रातरिति प्रबन्धमधुपीतिर्निशि कलत्रेभ्यः स्ववधं विशङ्कमानान्संदेशान्दापयेत्सुभटान् ॥ १७ ॥ संनह्य कृतव्यूहं सविस्मयं युध्यमानयोरुभयोः कृच्छ्रेण साधु कुर्यादभ्युदयं नायकस्यान्ते ॥ १८ ॥
रुद्रट - काव्यालङ्कार ( अभ्यभाषा सीरीज ) अध्याय : १९.
श्लो. ७-१८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org