SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २५६ Contribution of Jainas to Sanskrit and Prakrit Literature इत्यर्थाः सन्मार्गविस्तारवती- सतः सदाचारस्य यो मार्गो वर्त्म तत् विस्तारवती । सुजाति: उत्कृष्टजातिवती अभिरामा अभि भयशून्यः रामः बलभद्रः यत्रेति । ३. भारतभूमिपक्ष में विशिष्टगीता- विशेषेण शिष्ट आचारवान् गीत: ख्यातो यत्र धृतवंशदीप्ति:- धृतावंशेन वेणुना दीप्तिः शोभा यत्र भारतलक्ष्म्यां सातया । श्रुतिप्रतिष्ठा- श्रुतौ वायवान्ते प्रतिष्ठा यस्याः । पुरुषार्थसूति:- पुरुषाणां अर्थस्य धनस्य सूतिर्यस्याः सातया पुरुषविषयस्य सूतिर्यत्रेति वा। सुजाति: शोभना जातिर्यतः अभिरामा अभिरमति इति अभिरामा भारतश्री: भा प्रभा (दीप्तिः) रतं-संयोगं, श्री: लक्ष्मीः सततं सेवत इति द्वन्द्वसमासः । ४. दीप्ति पक्ष मेंविशिष्टगीता- विशेषतः शिष्टेन मान्येन साधुजनेन वा गीता धृतवंशदीप्तिः- धृता वंशस्य दीप्तिर्यया श्रुतिप्रतिष्ठा- श्रुत्यैव श्रवणमात्रेण प्रतिष्ठा यस्याः सा पुरुषार्थसूति:- पुरुषार्थस्य कामस्य सूतिर्यत्र सन्मार्गविस्तारवती- सतः श्रेष्ठस्य मार्गस्य मृगमादस्य विस्तारो यत्र सुजाति:- शोभना जातिरुत्पत्तिर्यस्याम् अभिरामा मनोहरा । ५. सुरतपक्ष में विशिष्टगीता- विशिष्टेन पण्डितेन स्तुता धृतवंशदीप्ति:-- धृता वंशस्य अन्ववायस्य दीप्तिर्यया श्रुतिप्रतिष्ठा- श्रुतौ कर्णे प्रतिष्ठा यत्र श्रूयते परं न केनापि श्रुतौ वेदे प्रतिष्ठा यत्र दृश्यते । पुरुषार्थसूतिः- पुरुषाणां अर्थस्य पौरुषस्य सूतिर्यत्र सन्मार्गविस्तारवती- सतां मार्गस्य विस्तारो यत्र सुजाति: शोभना जातिः वंशो यत्र अभिरामा मनोहरा । ६. व्यासपक्ष में विशिष्टगीता- विशिष्टेन पण्डितेन गीतास्तुतेति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001982
Book TitleContribution of Jainas to Sanskrit and Prakrit Literature
Original Sutra AuthorN/A
AuthorVasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages352
LanguageEnglish, Hindi
ClassificationBook_English & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy