SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ जैनदर्शने शब्दप्रमाणस्य विभावना २०५ अहमदाबाद, पुनर्मुद्रण, सन् १९८९, पृ० २० । १६. न्यायावतार:- सं० विजयमूर्ति शास्त्राचार्य, प्रका० श्रीपरमश्रुतप्रभावक मंडल, बम्बई, सन्- १९५०, पृ० ५९ (कारिका-८, ९) । १७. अन्यत्राप्तभेदरूपेणैतौ भेदौ किञ्चित्परिवर्तनं विधायेत्थं प्रदर्शितौ- "स च द्वधा लौकिको, लोकोत्तरच ॥६॥ लौकिको जनकादिर्लोकोत्तरस्तु तीर्थङ्करादिः ॥ ७॥ -प्रमाणनयतत्त्वालोकः, भा० २, ४-६, ७. १८. न्यायावतारसूत्रवार्तिकम् कारिका-५४, न्यायावतारसूत्रवार्तिकवृत्तौ; संपा० दलसुख मालवणिया, मुंबई, सन् १९४९. १९. परीक्षामुखम्, ३/९४ । २०. न्यायदीपिका, ३/७३-११२ । २१. राजवार्तिक, ६/१३/२/५२३-२६ १/२०११५/७८-१८ । २२. अष्टशती, अष्टसह० पृ० २३६ । २३. द्रष्टव्यम् न्यायकुमुदचन्द्रे । पृ० ५३८ । २४. द्रष्टव्यम्- न्यायकुमुदचन्द्र, पृ० ५३२-५३६ ।। २५. द्रष्टव्यमत्र 'न्यायकुमुदचन्द्रः', पृ० ५६८ (प्रका० माणिक्यचन्द्र ग्रन्थमाला, बम्बई) । २६. द्रष्टव्यम्- तदेव, पृ० ७६२ अथ च प्रमेयकमलमार्तण्डेऽपि पृ० ६६८ (निर्णयसागर प्रेस, मुंबई) । 000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001982
Book TitleContribution of Jainas to Sanskrit and Prakrit Literature
Original Sutra AuthorN/A
AuthorVasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages352
LanguageEnglish, Hindi
ClassificationBook_English & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy