SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २०४ Contribution of Jainas to Sanskrit and Prakrit Literature २. तौलनीयोऽत्रायं श्लोकःजैमिनेः षट् प्रमाणानि चत्वारि न्यायवादिनः । साख्यस्य त्रीणि वाक्यानि द्वे वैशेषिकबौद्धयोः ॥ -प्रमेयरन० २-२ इत्यत्र टिप्पण्यामुद्धतः । प्र० चौखम्बा, वाराणसी, वि० सं० २०२०; पृ० ४३ । ३. "अहवा हेऊ चउविहे पण्णते, तं जहा-पच्चक्खे अणुमाणे औवम्मे आगमे ।"-स्थानाङ्गसूत्र, सं० मुनि कनैयालाल, प्र० धनपतिसिंह, कलकत्ता, सूत्र ३३८. ४. निखिलमपि जैनसाहित्यन्तज्ज्ञाः चतुर्ष विभागेषु विभजन्ति । तद्यथा-१. सिद्धान्तागमकाल:- ६०० वि० सं० यावत् । २. अनेकान्त स्थापनाकाल: ३०० तः ८०० वि० सं० यावत् । ३. प्रमाणव्यवस्थायुगः - ८०० वि० सं० तः १७०० वि० सं० यावत् । अयमेव दार्शनिकयुगः । ४. नवीनन्याययुगः प्रारम्भादद्ययावत् । - जैनदर्शन, ले० डॉ० महेन्द्रकुमार जैन, काशी, द्वितीय सं० सन् १९६६, पृ० १४ । ५. 'मतिश्रुताऽवधिमन:पर्यायकेवलानि ज्ञानम् ॥९॥ इत्यनेन सूत्रेण सम्यग्ज्ञानस्य पञ्चभेदान् व्याख्याय तत्प्रमाणे ॥१०॥ आधे परोक्षम् ॥११॥ प्रत्यक्षमन्यत् ॥१३॥ इति त्रिभिः सूत्रैः सम्यग्ज्ञानस्य प्रमाणत्वं तद्भदौ च कथितौ वर्तेते । -तत्त्वार्थसूत्र, सं० पं० सुखलाल संघवी, प्रकाशक:-जैन संस्कृति संशोधन मंडल, बनारस, सन्-१९५२, द्वितीयसंस्करण; पृ० १८ । ६. श्रुतशब्दोऽयं श्रवणमुपादाय व्युत्पादितोऽपि रूढिवशात् कस्मिचिज्ज्ञानविशेषे वर्तते.. कः पुनरसौ ज्ञानविशेष इति । अत आह- श्रुतं मतिपूर्वमिति । -सर्वार्थसिद्धिः, प्रका० भारतीयज्ञानपीठ, वाराणसी, १-२० ७. "ज्ञानमाद्यं मतिः संज्ञा चिन्ता चाभिनिबोधकम् ॥१०॥ पाङ्नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात् ॥" -लधीयलय, सं० महेन्द्रकुमार शास्त्री, प्रका० सिन्धी जैन ग्रन्थमाला, अहमदाबाद, सन् १९३९, कारिका १० ११ । ८. 'मइभेओ चेव सुर्य ।'- विशेषावश्यकभाष्य, सं० प्रका० यशोविजय ग्रन्थमाला, काशी, सन्- गाथा-८६ । ९. द्रष्टव्यः विशेषावश्यकभाष्य, गाथा ९७ । १०. इंदियमणोपिमित्तं जं बिण्णाणं सयाणुसारेणं । नियमत्थुत्तिसमत्थं तं भावसयं मई सेसं ॥ -तत्रैव, गाथा-१०० ११. प्रमाणसङ्ग्रहः, सं० महेन्द्रकुमार शास्त्री, प्रका० सिन्धी जैनग्रन्थमाला, अहमदाबाद, सन्- १९३९, पृ० ९७ । १२. तुलना कार्या-'स्मरणप्रत्यभिज्ञानतानुमानागमभेदतस्तत् पञ्चप्रकारकम् ॥-प्रमाणनयतत्वालोकः, (रखाकरावतारि कथा सहितः), सम्पा० -पण्डित दलसुख मालवणिया, प्रका० ला० द० विद्यामंदिर, अहमदाबाद-९, सन् १९६८, भा० २, तृतीयपरिच्छेद, सू० -२ । १३. न्यायदर्शनम् १.१.७ । १४. उपर्युक्तस्य न्यायसूत्रस्य वात्स्यायनभाष्यम् । १५. जैनदर्शने तदितरदर्शनस्थानि प्रमाणानि कदा केन च प्रकारेण प्रविष्टानि, प्रवेशकशेति मात्रैतिह्य प्रधानविमर्श श्रीमतां सुखलालसंघवी महाभागानां वासीमानि ध्यातव्यानि प्रतीयन्ते । तद्यथा-जान पडता है सब से पहिले आर्यरक्षित ने, जो जन्म से ब्राह्मण थे और वैदिक शास्त्रों का अभ्यास करने के बाद ही जैन साधु हुए थे, अपने ग्रन्थ अनुयोगद्वार में प्रत्यक्ष, अनुमानादि चार प्रमाणों का विभाग जो गौतम दर्शन (न्याय सू० १.१.३) में प्रसिद्ध है, उसको दाखिल किया ।"- प्रमाणमीमांसा, भाषा टिप्पणानि, सं० पण्डित सुखलाल जी संघवी, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001982
Book TitleContribution of Jainas to Sanskrit and Prakrit Literature
Original Sutra AuthorN/A
AuthorVasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages352
LanguageEnglish, Hindi
ClassificationBook_English & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy