SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ - - - परिशिष्टं तृतीयम् ) ॥ अकारादिक्रमः ॥ १. आ ई पल्लवितैः परस्परयुतैः २. आर्भट्या शशिखण्डमण्डितजटा ३. एकैकं तव देवि ! बीजमनघं ४. ऐंद्रस्येव शरासनस्य दधती ५. चञ्चत्काञ्चनकुण्डलाङ्गदधरां ६. चण्डि ! त्वच्चरणाम्बुजार्चनकृते ७. जातोऽप्यल्पपरिच्छदे क्षितिभृतां ८. दृष्ट्वा सम्भ्रमकारि वस्तु सहसा देवानां त्रितयं त्रयी हुतभुजां १०. बोद्धव्या निपुणं बुधैः स्तुतिरियं ११. माया कुण्डलिनी क्रिया मधुमती १२. यत्सद्यो वचसां प्रवृत्तिकरणे १३. यन्नित्ये तव कामराजमपरं १४. या मात्रा त्रपुषीलतातनुलसत् १५. ये त्वां पाण्डुरपुण्डरीकपटल १६. ये सिन्दूरपरागपुञ्जपिहितां १७. लक्ष्मी राजकुले जयां रणमुखे १८. वामे पुस्तकधारिणीमभयदां १९. विप्राः क्षोणिभुजो विशस्तदितरे २०. शब्दानां जननी त्वमत्रभुवने २१. सावद्यं निरवद्यमस्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001966
Book TitleTripurabharatistav
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy