SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ७७ परिशिष्टं द्वितीयम् आर्भट्या० ॥११॥ 'ऐं क्लीं नमः' त्रिकालजापात् कर्मक्षयो भवति, अशुभात् शुभं भवति । जातोऽप्यल्प० ॥१२॥ ‘ब्लूं द्रीं नमः' त्रिकालजापात् राज्यप्राप्तिर्भवति । चण्डि त्वच्चरणां० ॥१३॥ 'सौँ नमः' त्रिकालजापात् महाराजाधिराजत्वं भवति । विप्राः क्षोणि० ॥१४॥ ' वाङ्मय्यै नमः' त्रिकालजापात् सर्वसमीहितसिद्धिर्भवति । शब्दानां जननी० ॥१५॥ ' श्री भारत्यै नमः' वचनसिद्धिर्भवति । देवानां त्रितयं० ॥१६॥ ' सरस्वत्यै नमः' जापात् विद्याप्राप्तिमन्त्रः । लक्ष्मी राजकुले० ॥१७॥ ॐ ह्रीँ श्रीँ शारदायै नमः' चतुर्दशविद्याप्राप्तिः । माया कुण्डलिनी० ॥१८॥ ' हंसवाहिन्यै नमः' शारदा वरं ददाति । आईपल्लवितै० ॥१९॥ ' जगन्मात्रे नमः' त्रिकालजापात् शारदा संतोषवती भवति । बोद्धव्या निपुणं० ॥२०॥ ' भगवत्यै महावीर्यायै नमः, धारकस्य पुत्रवृद्धिं कुरु कुरु स्वाहा' त्रिकालजापात् परिवारवृद्धिः । सावद्यं निरवद्य० ॥२१॥ ' एँ । एँ क्ली लक्ष्मी कुरु कुरु स्वाहा' त्रिकालजापात् धनाढ्यता भवति । इति लघ्वाचार्यविरचित-श्रीत्रिपुरास्तोत्रमन्त्रविधानं सम्पूर्णम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001966
Book TitleTripurabharatistav
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy