SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सूत्र ३३ भावप्यमाणपरूवणं | ३३. प०-से कि तं भावरमाणे ? भावप्रमाण प्ररूपण अशमनिष्यन्नस्तु उपशान्त क्रोध इत्यादि उदयाभावफलस्वरूप आत्मपरिणाम इति भावना. [च] व्युत्पत्तिः–उपशमेन निर्वृन औषमिक इति (३) तथा क्षायिको द्विविधः १ प २ निष्पन्नरच तत्र योऽप्रानां प्रवृतीनां ज्ञानावरणादि मैदानां, क्षय कर्माभाव पवेत्यर्थः स एव पारिणामिकइत्युच्यते । ભાય પ્રમાણ પ્રરૂપ – ३३ अ. भाव प्रभाशु डेटना अमरता उद्यां छे ? चयनिष्पन्नस्तु तत्परूपो विचित्र आत्मपरिणामः केवलज्ञानः दर्शनचारिनादि तत्र क्षयेण निवृत्तः "क्षायिक" इति व्युत्पत्तिः । (४) तथा क्षायोपशमिको द्विविधः १ अत्रोपम २ क्षयोपशमनिष्पवश्च । तर क्षयोपशमस्तुतिकर्मणां केानयतिचाधकानां ज्ञानावरण-दर्शनावरण- मोहनीयान्तरायाणां क्षयोपशम इह उदीर्णस्य पोऽनुदीर्णस्य च विरामधिकृत्योपशम इति यते । आह औपशमिकोऽप्येवंभूत एव, नवं । तत्रोपान्तस्य प्रदेशानुभवतोऽप्यवेदनात् अस्मि वेदनाति अयं च क्षयोपशमक्रियारूप एवेति क्षयोपशम एवं क्षायोपशमिकः ॥ अपोपशम निष्पन्नस्त्वाभिनित्रोधिक ज्ञानदिपपरिणाम आत्मन एवं क्षयोपशमेन निवृत्तः क्षायोपशमिक इति च पतिरिति । (५) तथा परिणमनं परिणाम: अपरिपक्तपूर्वावस्वस्य तद्भावमनमित्यर्थः । उक्तं च परिणामोार्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्पा विनाशः, परिणामस्तविदामिष्टः ॥ चामेदेन दिविधः १ तसादिः जीवस्य सादित्यादिति । २. अनादिपारिणामिकस्तु धर्मास्तिववादीनां तदुभावस्य तेषामनादिखादिति । (4) तथा सन्निपातलकस्तेन निर्वृतः सन्निपातः अयं सम्भवानपेक्षया पविंशतिभंगरूपः । धर्म प्रज्ञापना Jain Education International [ १९ 3 वियोगेश मोगेऽपि चतुकसंयोगे पक्ष पक्षसंयोगेश्येक एवेति । सर्वेऽपि पविंशतिरिति । इह चाविरुद्धाः पञ्चदश सन्निपातिकभेदा इप्यन्ते ते चैवं भवन्ति । गादाओ उस परिणाम के वि पोहरी, तपभाचे उसमे पि॥ पञ्चानामौदविकादिभावानां इत्यादि संयोगः सम्भवा अभिलाषः पूर्ववत् नवरे मनुष्य विषय एवं केए कि मानुषारामको जव पेय सिद्धस्यैक एवं धाकि सम्यक् पारिणामिको यमिति । एवमेतेर्भः सहिताः प्रागुक्ताः द्वादश अविरुद्ध सान्निपानिका भेदाः पञ्चदशभवन्तीति । एक्सेस्सि । अविरुद्वसनिवाय भैया एमेव पनरत 21 औविषोपमकारिणामिकः सान्निपातिक एकको गतिचतुष्केऽपि । तद्यथा-औद्धिको नारकत्व, क्षायोपशमिक इन्द्रियाणि पारिणामिको जीवत्वमिति । इत्थं तिर्यग्रामरेष्वपि योजनीयमिति बावारी भेदाः तथा क्षययोगेनापि नरवर एक तारु गतिषु । अस्तुदयिको नामक इन्द्रियाणि सम्यकस्य पारगामिको जीवस्यामिति एवं तिर्वगादिष्यि माध्यं सन्ति ते क्षायिक सम्यग्योऽतिमान्पथानुपपत्तेरिति भावनीयमिति । " -तय भावे" ति क्षायिकामादाच्छेषजय भावे चौपानकेनापि एव उपमानस्य विभावादिति । अभिलापस्तचैव नवरं सम्यक्त्यस्थाने उपशान्तवत्वमिति वक्तव्यमेते चाष्टी भंगाः प्राक्तनाश्चत्वार इति द्वादश, उपशमश्रेण्यामेको भेदः तस्या मनुष्येष्वभावात् । For Private & Personal Use Only www.jainelibrary.org.
SR No.001956
Book TitleCharnanuyoga Part 1
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year1998
Total Pages826
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Conduct, & agam_related_other_literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy