________________
चतुर्विंशतिस्तवसूत्र
मंगल सूत्र [३
चउवीस तित्थयरणामाणि
વીશ તીર્થકરેના નામ : ५. वंदे उसमें अजियं संभवमभिनंदणं
५. १-१५, २-मलित, 3-समय, ४-भिनन, सुमइ-सुप्पभ-सुपासं ।
५-सुभति, -4भम, ७-सुपा, ८-य' भ, ससि पुष्फदंत सीयल
-सुविधि (५४), १०-शीत, ११-श्रेयांस
१२-थासुपूज्य, १३-विभत, १४-मानत, १५-धी, लिज्जसं वासुपुज्जे च ॥
१६ शान्ति, १७-थु, १८-०२, १८-भक्षित, विमलमणतं य धम्म,
२०-मुनिसुनत, २१-वभि, २२-नभि, २३-पाव तथा संति कुंथु अरं व मल्लि च । ૨૪–ભગવાન મહાવીરને (વર્ધમાનને) હું વંદન मुणिसुव्यय-नमि-नेमि,
पासं तह वद्धमाणं च ॥
-न. थ. गा. १८-१९ चउवीससंथव सुत्त
ચતુર્વિશતિ સંસ્તવ સૂત્ર: ६. लोगस्स उज्जोयगरे, धम्म-तित्थयरे जिणे। ६. सपू विश्यमा यमन उधीत- पाथना. अरिहंते कित्तइस्सं, चउवीसं पि केवली ॥
ધર્મ-તીર્થની સ્થાપના કરનારા, રાગ-વને, જીતનારા, અતરંગ કામ ક્રોધાદિ શત્રને નાશ કરનાર, એવા કેવળજ્ઞાની ચોવીસ તીર્થકરેનું હું કીર્તન
शश-स्तुति शश. उसममजियं च धंदे,
હુ શ્રી કષભદેવ, શ્રી અજિતનાથજીને વંદન ___ संभवमभिणदण च सुमई च । अछु, समय, मलिनन, सुमति पत्र पउमप्प सुपासं,
સુપાશ્વ અને રાગ-દ્વેષને વિજેતા ચંદ્રપ્રભને વંદન जिणं च चंदप्पह चंदे ॥ सुविहिं च पुरफदंत,
श्री पुष्पहत (भुविधिनाथ), शीत, श्रेयांस, पासुसीअल-सिजस-वासुपुज्जं च । પૂન્ય, વિમલનાથ, અનંત જિનેશ્વરને, ધર્મનાથ विमलमणंतं च जिणं,
તથા શાતિનાથ ભગવાનને વંદન કરું છું. धम्म संतिं च धंदामि ॥ उज्झिय बदर-विरोहा, निच्चमदोहा पसंतगुह-सोहा । अभिमय-गुणसंदोहा, हयमोहा साहुणो सरणं ॥ खंडिअ-
सिंह-दामा, अकामधामा निकाम सुहकामा । सुपरित-मणाभिरामा, आयारामा मुणी सरणं ॥ मिल्हिअ विय-कसाया, उझियवर-घरगिसंग-मुहसाया। अकलिय-हरिस-विसाया, साहू सरणं गय-पमाये ॥ हिंसाइ-दोन मुन्ना, कय-कारुन्ना यंभुरुप्पन्ना । अजरामर-यह-खुन्ना, साह सरणं सुकय-पुन्ना ॥ कामविडचणचुक्का, कलिमलमुकका विविक्क-चोरिकका । पाच रय सुरय-रिक्का, साहू गुण-रयण-चच्चिक्का ।। साहुत्त-सुट्ठिया जं, आयरियाई तो य ते साहू । साहुभणिएण गहिया, तम्हा ते साहुणो सरणं ।। केवलिकहिओ धम्मो सरणं परिवन्न साहु-सरणो, सरणं काउं पुणो वि जिग-धम्म । पहरिस-रोमंच-पर्वच-कंचुअचिअ-तणू भणइ ॥ पवर-सुकए हि पत्त, पत्तेहि वि नबरि केहि वि न पत्तं । तं केवलि-पन्नत, धम्म परणं पवन्नोऽहं ॥ पत्तेण अपत्तेग य, पत्ताणि अजेण नर-सुरसुहाई। मुकाव-मुहं पुण पत्तेण, नवरि धम्मो स मे सरणं ।। निदलिअ-कलुसकम्मो,कय-सुह-जम्मो खलीकयअहम्मो। पमुह-परिणाम-रम्मो, सरणं मे होउ जिणधम्मो ।। कालत्ता वि न मयं, जम्मण-जर-मरण-बाहि सय-समय । अमयं व बहुमयं, जिणमयं च सरणे पवन्नोऽहं ।। पसमिअ-काम-पमोह, दिवादिठेसु न कलिय-विरोहं । सिव-मुह-पलरममोहं, धम्म सरणं पवन्नोऽहं ॥ नरय-गइ गमण-रोह, गुग- मंत्रोहं पवाइ-निक्खोहं । निहगि अ-वम्मह-जोह, धम्म सरणं पवन्नोऽहं॥ भासुर-सुवन्न - सुन्दर - रयणालंकार-गारव-महग्य । निहिमिव दोगच्च-हरं, धम्म जिय-देसि वंदे ।।
- पइणयसुत्तेसु कुसलाणुबंधि अज्झयणं गा. ११-४८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org