________________
सूत्र
८७६
शब्द श्रवण आसक्ति प्रायश्चित्त
चारित्राचार
४५७
આસક્તિનાં પ્રાયશ્ચિત્ત-૬
सह सवणासत्तिए पायच्छित्त-सुत्ताई -
શબ્દ શ્રવણ આસક્તિનાં પ્રાયશ્ચિત્ત સૂત્રો – ८७६. जे भिक्ख १. भेरि-सहाणि वा, २. पडह-सद्दाणि वा, ८99.8 भिक्षु (१) मेरीना २०६, (२) ५धमना श६,
३. मुरव-सहाणि वा, ४. मुइंग-सहाणि वा, (3) ढोलन श६, (४) मृदंगना श६, (५) नाह ५. णंदि-सद्दाणि वा, ६. झल्लरी-सहाणि वा, पाठिंबन श(5) जालना श६, (७) लशन। ७. वल्लरि-सदाणि वा, ८. डमरुय-सद्दाणि वा, श६ (८) मरुना २०६, (४) भयन। श६, ९. मड्डुय-सद्दाणि वा, १०. सदुय-सदाणि वा, ११. (१०) सहयन। श६, (११) शिना श६, पएस-सद्दाणि वा, १२. गोलु कि-सद्दाणि वा
(૧૨) ગોલકીના શબ્દ, અનેક એવા અન્ય વિતત अन्नयराणि वा तहप्पगाराणि वितताणि सद्दाणि વાજિંત્રોના શબ્દ સાંભળવાની ઈચ્છાથી જાય છે, कण्णसोय-पडियाए अभिसंधारेइ अभिसंधारेंतं वा (४वा माटेहेछ,)नार-मनमोहन ७३छे. साइज्जइ ।
जे भिक्खू १. वीणा-सद्दाणि वा, २. विपंचि-सद्दाणि वा, ३. तुण-सद्दाणि वा, ४. बव्वीसग-सद्दाणि वा, ५. वीणाइय-सद्दाणि वा, ६, तुंबवीणा-सहाणि वा, ७. झोडय-सद्दाणि वा, ८. ढंकुण-सद्दाणि वा, अण्णयराणि वा तहप्पगाराणि तताणि सद्दाणि कण्णसोय-पडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ।
से भिक्षु (१) वीनाश, (२) विषयिना श६, (3) तुना श६, (४) ५७वीशान श६, (५) वियित्र-पीना श६, (G) तंभुराना श६, (७) मोट51 श६, (८) दें। पाधना श०६- मेवा વિવિધ પ્રકારના તત(તંતુ) વાજિંત્રોના શબ્દ સાંભળવાની ઈચ્છાથી જાય છે, (જવા માટે કહે છે,) જનારનું અનુમોદન કરે છે.
जे भिक्खू १. ताल-सद्दाणि वा, २. कंसताल-सदाणि वा, ३. लित्तिय-सद्दाणि वा, ४. गोहिय-सद्दाणि वा, ५. मकरिय-सद्दाणि वा, ६. कच्छभि-सहाणि वा, ७. महति-सद्दाणि वा, ८. सणालिया सद्दाणि वा, ९. वलिया-सद्दाणि वा, अण्णयराणि वा तहप्पगाराणि घणाणि सदाणि कण्णसोय-पडियाए अभिसंधारेइ अभिसंधारेत वा साइज्जइ ।
४ भिक्षु (१) तानाश, (२) सताराना ,. (3) मसिना श, (४) गोधिहा-मांओना श६, (५) मसिना श६, (5) मिना शाह, (७) महती(वाधविशेष)नाश, (८)सनासिडाना શબ્દ, (૯) વલિકાના શબ્દ-એવા ઘન વાજિંત્રોના શબ્દ સાંભળવાની ઈચ્છાથી જાય છે, (જવા માટે કહે छ,)नारनुं मनमोहन ७३छे.
जे भिक्खू १. संख-सद्दाणि वा, २. वंस-सद्दाणि वा, ३. वेणु-सद्दाणि वा, ४. खरमुही-सहाणि वा, ५. परिलिस-सद्दाणि वा, ६. वेवा-सहाणि वा अण्णयराणि वा तहप्पगाराणि झुसिराणि सद्दाणि कण्णसोय-पडियाए अभिसंधारेइ अभिसंधारेंतं वा साइज्जइ ।
से भिक्षु (१) तासन श०६, (२) सतासना श६, (3) वेशुन। श६, (४) मरभुमीना श६, (५) परिसिसना श६, () देवाना श०६-सेवा શુષિર વાદ્યોના શબ્દ સાંભળવાની ઈચ્છાથી જાય છે, (४वा माटे छ,)नारर्नु अनुमोहन रेछे.
तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं
તેને ચાતુર્માસિક ઉદ્ઘાતિક પરિહારસ્થાન (પ્રાયશ્ચિત્ત) उग्घाइयं ।
मावेछ. - नि. उ. १७, सु. १३५-१३८ Personal use Only
Jain Education International
www.jainelibrary.org