SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ २१. महासुक्कदेवाणं भगवओ महावीरस्स समीवे आगमणपसंगो ३६० देवाणं मणसा पण्हो महावीरेण य मणसा उसरं ३५९ तेणं कालेणं तेणं समएणं महासुक्काओ कप्पाओ महासामाणा विमाणाओ दो देवा महिड्ढिया-जाव-महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउम्भूया, तए णं ते देवा समणं भगवं महावीरं मणसा चेव बंदंति नमसंति वंदिता नमंसित्ता मणसा चेव इमं एयारूवं वागरणं पुच्छंतिकइ णं भंते! देवाणुप्पियाणं अंतेवासिसयाई सिज्झिहिति-जाव-अंतं करेहिति? तए णं समणे भगवं महावीरे तेहिं देवेहि मणसा पुढे तेसिं देवाणं मणसा चेव इमं एयारवं वागरणं वागइरे-एवं खलु देवाणुप्पिया! मम सत्त अंतेवासिसयाई सिमिहिति-जाव-अंतं करेहिति, तए णं ते देवा समणेणं भगवया महावीरेणं मणसा पुढेणं मणसा चेव इमं एयारुवं वागरणं वागरिया समाणा हट्टतुट्ठा-जावहयहियया समणं भगवं महावीरं वदंति णमंसंति वंदित्ता णमंसित्ता मणसा चेव सुस्सूसमाणा णमंसमाणा अभिमुहा-जाव-पज्जुवासंति । तेणं कालेणं तेणं समएणं गोयमकोऊहलं समगस्स भगवओ महावीरस्स जेठे अंतेवासी इंदभई णामं अणगारे-जाव-अदूरसामंते उड्ढंजाणू-जाव-विहरह, तए णं तस्स भगवओ गोयमस्स झाणंतरियाए वट्टमाणस्स इमेयारवे अज्झथिए-जाव-समुप्पज्जिस्था--"एवं खलु दो देवा महिड्ढिया -जाव-महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउम्भूया तं नो खलु अहं ते देवे जाणामि कयराओ कप्पाओ वा सग्गाओ वा विमाणाओ वा कस्स वा अत्थस्स अट्टाए इहं हव्वमागया? तं गच्छामि णं भगवं महावीरं वदामि णमंसामि-जाव-पज्जुवासामि इमाइं च णं एयाख्वाइं वागरणाइं पुच्छिस्सामि" ति कटु एवं संपेहेइ संपेहिता उट्ठाए उट्ठइ उद्वित्ता जेणेव समणे भगवं महावीरे-जाव-पज्जुवासइ । महावीरेण गोयममणो गयकहणं समणे भगवं महावीरे भगवं गोयम एवं वदासी-से णणं तव गोयमा! झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झथिए-जाव-जेणेव मम अंतिए तेणेव हव्वमागए से पूर्ण गोयमा! अत्थे समत्थे ? हता! अत्थि, तं गच्छाहि णं गोयमा ! एए चेव देवा इमाई एयारवाई वागरणाई वागरेहिति । गोयमस्स देवसमीवे गमणं ३६१ तए णं भगवं गोयमे समणेणं भगवया महावीरेणं अन्भणुनाए समाणे समणं भगवं महावीरं बंदइ णमंसइ वंदित्ता नमंसित्ता जेणेव ते देवा तेणेव पहारेत्थ गमणाए। तए णं ते देवा भगवं गोयम एज्जमाणं पासंति पासित्ता हट्ठा-जाव-हयहियया खिप्पामेव अब्भुट्ठति अब्भुट्टित्ता खिप्पामेव पच्चुवागच्छंति पच्चुवागच्छित्ता जेणेव भगवं गोयमे तेणेव उवागच्छंति उवागच्छित्ता-जाव-णमंसित्ता एवं बयासी-एवं खल भंते! अम्हे महासुक्काओ कप्पाओ महासामाणाओ विमाणाओ दो देवा महिड्ढियया-जाव-पाउम्भूआ तए णं अम्हे समणं भगवं महावीरं वंदामो णमसामो वंदित्ता नमंसित्ता मणसा चेव इमाई एयारूवाई वागरणाई पुच्छामोकइ णं भंते ! देवाणुप्पियाणं अंतेवासिसयाई सिलिहिति-जाव-अंतं करेहिति ? तए णं समण भगवं महावीरे अम्हेहि मणसा पुढे अम्हं मणसा चेव इमं एयारूवं वागरणं वागरेइ-एवं खलु देवाणुप्पिया ! मम सत अंतेवासिसयाई-जाव-अंतं करोहिति तए णं अम्हे समर्णणं भगवया महावीरेणं मणस। चेव पुढेणं मणसा चेव इमं एयास्वं वागरणं वागरिया समाणा समणं भगवं महावीरं वंदामो नमसामो वंवित्ता नमंसित्ता-जाव-पज्जवासामो त्ति कटु भगवं गोयमं वदति नमसंति बंबित्ता नमंसित्ता जामेव दिसि पाउन्भया तामेव दिसि पडिगया । भगवई श० ५ उ०४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy