SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ पूरण बासवस्तिकाणयं गोपमा ! सम्बत्यो सक्कर देविदस्य देवरज्यो उपयनकाते, ओवपगकाले संखेज्जगणे। चमरस व जहा सक्कस्स, नवरं - - सव्वत्थोवे ओवयणकाले, उप्पयणकाले संखेज्जगुणे । वज्जस्स पुच्छा । गोयमा ! सव्वत्थोवे उप्पयणकाले, ओवयणकाले विसेसाहिए । एयस्स णं भंते! वज्जस्स, वज्जाहिवइस्स, चमरस्स य असुरिवस्स असुररण्णो ओवयणकालस्स य, उप्पयणकालस्स य कयरे रूपरेहितो अये या? बहुए बा ? तुल्ले वा ? बिसेसाहिए वा ? गोयमा ! सक्क्कस्स य उप्पयणकाले, चमरस्स य ओवयणकाले-- एए णं दोण्णि वि तुल्ला सव्वत्थोवा । सक्करस य ओवयणकाले, वज्जस्स य उप्पणकाले --एस णं दोण्ह वि तुल्ले संखेज्जगुणे । चमरस्स य उप्पयणकाले, वज्जस्स य ओवयणकाले-- एस णं दोन्ह विल्ले विसेसाहिए। चमरबस्स भगवंतमहावीरसमीवे पुनरागमणं ३५६ तए णं से चमरे असुरिंदे असुरराया वज्जभयविप्यमुक्के, सक्केणं देविदेणं, वेवरण्णा महया अवमाणेणं अवमाणिए समाणे चमरपंचाए राहाणीए समाए मुहम्माए चमरंति सोहासवंति ओमणसंकष्ये वितासोयसागरसंपवि कवलपत्त्यमुहे अट्टज्झाणोवगए भूमिणयविएशियाति । ५०१ लए चमरं असुर असुररायं सामाणियपरिसोवा देवा ओह्मणसंक- जाव-शियायमाणं पासंति, पासिता करमलपरिमहि दसनहं सिरसावतं मत्वए अंजलि कट्टु जएणं बिजए बहावेति बढावेता एवं बयासी कि गं देवाविया ! ओहयमणसंकप्पा चितासोयसागरसंपविट्ठा करयलपल्हत्थमुहा अट्टज्झाणोवगया भूमिगपदिट्ठीया झियायह ? तणं से चमरे असुरिये असुरराया ते सामाणियपरिसोववरण देवे एवं बयासी- "एवं खलु देवाचिया मए समर्ण भगवं महावीरं नीसाए सक्के देविंदे देवराया सयमेव अच्चासाइए । तए णं तेणं परिकुविएणं समाणेणं ममं बहाए वज्जे निसट्ठे । तं भट्टणं भवतु देवापिया! समगस्स भगवओो महावीरस्स जरसम्हि पभावेण अफिटट्ठे अम्यहिए अपरितारिए इमागए दह समोस इह संपत्ते इहेव अज्ज उवसंपिज्जत्ताणं विहरामि । तं गच्छामो णं देवाणुप्पिया । समणं भगवं महावीरं वंदामो नम॑सामो-जावपज्जुवासामो" ति कट्टु चउसट्ठीए सामाणियसाहस्सीहिं जाव- सम्बिड्ढीए- जाव- जेणेव असोगवरपायवे, जेणेव ममं अंतिए तेणेव उयागन्छ, उपागच्छत्ता ममं तिक्युतो याहि वाहि करेला वंदेता नमसिता एवं बयासि एवं खभते भए तुमसाए सक्के देवि देवराया रूपमेव अच्चासाइए लए गं तेणं परिकुविएणं समानेनं ममं बहाए वजे निस तं भट्टष्णं भवतु देवाणुपियाणं जस्सम्हि पभावेणं अकिट्ठे अव्वहिए अपरिताविर इहमागए इह समोसढे इह संपत्ते इह अज्ज उवसंपज्जित्ताणं विहरामि । तं खामिनं देवापिया ! खमंतु देवानुयिया । संतुमरिहंति णं देवानुप्पिया ! नाइमुन्जो एवं करणवाए" लिक मर्म बंद नस, बंदिता नर्मसत्ता उत्तरपुरत्यिमं दिसीमार्ग अवस्कमर, अवक्कमिला- जाव- बत्तीसब नविहि उनसे उसे जामेव बिसि पाउए तामेव दिसि पडिगए। ३५७ एवं खलु गोयमा ! चमरेणं असुरिंदेणं असुररण्णा सा दिव्या देविड्ढी दिव्वा देवज्जुती दिव्वे देवाणुभागे लढे पत्ते अभिसमण्णागए । ठिई सागरोवमं महाविदेहे वाले साहिद-जावतं काहि । २५८ Jain Education International -- -- भंते असुरकुमारा देवा उ उपयंति-जा-सोहम्मो रूप्पो ? गोपमा तेसि मे देवाणं अणोपया या चरिम भवत्याग या इमेमाeये अमथिए-जाव-संकपणे समुप्यश्जद अहो म्हेहि दिव्या देवी जाव-अभिसमयागए, जारिसियाणं अम्हे दिवा दी जाव अभिसमम्मागए, तारिसिया में सबके देविवेगं देवरण्णा दिव्या देवड्डी-जाय-अभिसमन्नागए। जारिसिया सबके देविदेणं देवरणा-जाव-अभिसमण्णागए, तारिसिया णं अम्हेहि विजाय अभिसमण्णागएतं गच्छामो सक्करस देविंदस्स देवरण्णो अंतियं पाउन्भवामो पासामो ताव सक्कस्स देविंदस्स देवरण्णो दिव्वं देविड्ढि जाव अभिसमण्णागयं, पासउ ताव अम्ह वि सक्के देविंदे देवराया दिव्वं वेविड्ढि जाव-अभिसमण्णागयं । तं जाणामो ताव सक्कस्स देविंदस्स देवरण्णो दिवं देवता-अभिमन्यागणं, जागर ताव अम्ह वि सबके देविदे देवराया दिवं देवत-जाव-अभिरामण्णागयं । एवं खलु गोयमा असुरकुमारा देवा उ उपयंति-जा-सोहम्मो कपो सेवं भंते! सेवं भंते! ति । भगवई स० ३ उ० २ । For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy