SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ उम्बरदत्तकहाणयं ४८७ तए णं सा गंगदत्ता सत्थवाही संपुण्णदोहला तं गम्भं सुहंसुहेणं परिवहइ । दारयस्स उंबरदत्त-नामकरणं जोव्वणं च ३०५ तए णं सा गंगदत्ता भारिया नवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया। ठिइवडिया-जाव-जम्हा णं अम्हं इमे दारए उंबरदत्तस्स जक्खस्स ओवाइयलद्धए तं होउ णं दारए उंबरदत्ते नामेणं । तए णं से उबरदत्ते पंचधाईपरिग्गहिए परिवडढ़ए । ३०६ पिइ-माइमरणाणंतरं उबरदत्तस्स गिहाओ निद्धाडणं तए णं से सागरदत्ते सत्यवाहे अण्णया कयाइ गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च-चउव्विहं भंडं गहाय लवणसमुई पोयवहणेण उवागए। तए णं से सागरदत्ते तत्थ लवणसमुद्दे पोयविवत्तीए निम्बुड्डभंडसारे अत्ताणे असरणे कालधम्मुणा संजुत्ते। तए णं सा गंगदत्ता सत्थवाही अण्णया कयाइ लवणसमुद्दोत्तरणं च सत्थविणासं च पोयविणासं च पइमरणं च अणुचितेमाणीअणुचितेमाणी कालधम्मणा संजुत्ता । तए गं ते नगरगुत्तिया गंगदत्तं सत्यवाहि कालगयं जाणित्ता उंबरदत्तं दारगं साओ गिहाओ निच्छु.ति, निच्छुभेत्ता तं गिहं अण्णस्स दलयंति । तए णं तस्स उंबरदत्तस्स दारगस्स अण्णया कयाइ सरीरगंसि जमगसमगमेब सोलस रोगायंका पाउम्भूया, तं जहा--सासे कासे -जाब-कोढे । तए णं से उबरदत्ते दारए सोलसहि रोगायकेहि अभिभूए समाणे कच्छुल्ले-जाव-देहंबलियाए वित्ति कप्पेमाणे विहरइ। उवसंहारो ३०७ एवं खलु गोयमा ! उबरदत्ते दारए पुरा पोराणाणं दुच्चिष्णाणं दुप्पडिवकताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फल वित्तिविसेसं पच्चणुभवमाणे विहरइ । उबरदत्तस्स आगामिभवपरूवणं ३०८ उंबरदत्ते णं भंते ! दारए कालमासे कालं किच्चा कहि गच्छिहिइ? कहि उबवज्जिहिइ ? गोयमा ! उंबरदत्ते दारए बावरतरि वासाई परमाउं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइए नेरइयत्ताए उबवज्जिहिइ । संसारो तहेव । तओ हत्थिणाउरे नयरे कुक्कुडत्ताए पच्चायाहिइ । से णं गोहिल्लएहि बहिए तत्थेव हत्थिणाउरे नयरे सेट्टिकुलंसि उववज्जिहिइ। बोही। सोहम्मे कप्पे । महाविदेहे वासे सिज्झिहिइ । विवागसुयं सु० १ अ०७। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy