SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ ४८६ धम्मकहाणुओगे छट्ठो खंधो जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छइ, उवागच्छित्ता सागरदत्तं सत्थवाहं एवं वयासी--"एवं खलु अहं देवाणुप्पिया! तुम्भेहि सद्धि बहई वासाइं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणी-जाव-एत्तो एगमवि न पत्ता। तं इच्छामि गं देवाणुप्पिया ! तुम्भेहि अब्भणुण्णाया-जाव-ओवाइणित्तए।। तए णं से सागरदत्ते सत्थवाहे गंगदत्तं भारियं एवं बयासी-मम पि णं देवाणुप्पिए! एस चेव मणोरहे कहं गं तुम दारगं वा दारियं वा पयाएज्जासि ? गंगदत्ताए भारियाए एयमझें अणुजाणइ । गंगदत्ताए उबरदत्तजक्खपूया ३०२ तए णं सा गंगदत्ता भारिया सागरदत्तसत्थवाहेणं एयमझें अब्भणुण्णाया समाणी सुबहुं पुप्फ-वत्थ-गंध-मल्लालंकारं गहाय बहूहि मित्त-नाइ-नियग-सयण-संबंधि-परियणमहिलाहिं सद्धि सयाओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता पालिसंडं नयरं मझमझेणं, निग्गच्छइ, निग्गच्छित्ता जेणेव पुक्खरिणी तेणेव उवागच्छइ, उवागच्छिता पुक्खरिणीए तोरे सुबहुं पुप्फ-वत्थ-गंध-मल्लालंकारं ठवेइ, ठवेत्ता पुक्खरिणि ओगाहेइ, ओगाहेत्ता जलमज्जणं करेइ, करेत्ता जलकिड्डे करेइ, करेत्ता व्हाया कयबलिकम्मा कयकोउय-मंगलपायच्छित्ता उल्लपडसाडिया पुक्खरिणीओ पच्चुत्तरइ, पच्चुत्तरित्ता तं पुष्फ-वत्थ-गंध-मल्लालंकार गेण्हइ, गेण्हित्ता जेणेव उंबरदत्तस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ, उवागच्छित्ता उंबरदत्तस्स जक्खस्स आलोए पणामं करेइ, करेत्ता लोमहत्थयं परामुसइ, परामुसित्ता उंबरदत्तं जक्खं लोमहत्थएणं पमज्जइ, पमज्जित्ता दगधाराए अब्भुक्खेइ, अब्भुखेत्ता पम्हल-सुकुमाल-गंधकासाइयाए गायलट्ठी ओल हइ, ओलूहित्ता सेयाई वत्थाई परिहेइ, परिहेत्ता महरिहं पुप्फारुहणं मल्लारुहणं गंधारहणं चुण्णारहणं करेइ, करेत्ता धूवं डहइ, डहित्ता जण्णुपायवडिया एवं वयइ--"जइ णं अहं देवाणुप्पिया! दारगं वा दारियं वा पयामि, तो णं अहं तुम्भं जायं च दार्य च भायं च अक्खयनिहिं च अणुवढिस्सामि" ति कट्ट ओवाइयं ओवाइणइ, ओवाइणित्ता जामेव दिसं पाउम्भूया तामेव दिसं पडिगया। तए णं से धण्णंतरी वेज्जे तओ नरयाओ अणंतरं उव्वद्वित्ता इहेव जंबददीवे दीवे पाडलिसंडे नयरे गंगदताए भारियाए कुच्छिसि पुत्तत्ताए उववण्णे। गंगदत्ताए दोहलो ३०३ तए णं तीसे गंगदत्ताए भारियाए तिण्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउम्भूए--"धण्णाओ णं ताओ अम्मयाओ, संपुण्णाओ णं ताओ अम्मयाओ, कयत्थाओ णं ताओ अम्मयाओ, कयपुण्णाओ णं ताओ अम्मयाओ, कयलक्खणाओ णं ताओ अम्मयाओ, कयविहवाओ णं ताओ अम्मयाओ, सुलद्धे णं तासि अम्मयाणं माणुस्सए जम्मजीवियफले, जाओ णं विउलं असणं पाणं खाइइं साइमं उवक्खडावेति, उवक्खडावेत्ता बहूहि मित्त-नाइ-नियग-सयण-संबंधि-परियणमहिलाहि सद्धि परिवुडाओ तं विउलं असणं पाणं खाइमं साइमं सुरं च महुं च मेरगं च जाइं च सीधुं च पसणं च पुप्फ-वत्थ-गंध-मल्लालंकारं गहाय पाडलिसंडं नयरं मझंमज्झेणं पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव पुखरिणी तेणेव उवागच्छंति, उवागच्छित्ता पुक्खरिणि ओगाहेंति, ओगाहेत्ता व्हायाओ कयबलिकम्माओ कयकोउय-मंगल-पायच्छित्ताओ तं विउलं असणं पाणं खाइमं साइमं बहूहि मित्त-नाइ-नियग-सयण-संबंधि-परियणमहिलाहि सद्धि आसाएंति वीसाएंति परिभाएंति परिभुजेंति, दोहलं विणेति"--एवं संपेहेइ, संपेहेत्ता कल्लं पाउप्पयभायाए रयणीए -जाव-उट्टियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छद, उवागरिछत्ता सागरदत्तं सत्थवाहं एवं वयासी--"धण्णाओ णं ताओ अम्मयाओ-जाव-दोहलं विणेति, तं इच्छामि णं देवाणुप्पिया ! तुहि अन्भणुण्णाया -जाव-दोहलं विणित्तए"। तए णं से सागरदत्ते सत्थवाहे गंगबताए भारियाए एयमट्ठ अणुजाणइ । तए सा गंगदत्ता सागरवत्तेणं सत्यवाहेणं अब्भणुण्णाया समाणी विउलं असणं पाणं खाइमं साइमं उवक्खडावेद, उवक्खडावेत्ता तं विउलं असणं पाणं खाइमं साइमं सुरं च महुं च मेरगं च जाइं च सीधुं च पसण्णं च सुबहुं पुप्फ-वस्थ-गंध-मल्लालंकारं परिगेण्डावेइ, परिगेण्हावेत्ता बहूहि मित्त-नाइ-नियग-सयण-संबंधि-परियणमहिलाहिं सद्धि व्हाया कयबलिकम्मा कयकोउय-मंगल-पायच्छित्ता जेणेव उंबरवत्तस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ-जाव-धूवं डहेइ, डहेत्ता जेणेव पुक्खरिणी तेणेव उवागच्छइ । तए णं ताओ मित्त-नाइ-नियग-सयण-संबंधि-परियणमहिलाओ गंगदत्तं सत्थवाहि सव्वालंकारविभूसियं करेंति । तए णं सा गंगदत्ता भारिया ताहि मित्त-नाइ-नियग-सयण-संबंधि-परियण-महिलाहिं, अण्णाहि य बहूहि नगरमहिलाहि सद्धि तं विउलं असणं पाणं खाइमं साइमं सुरं च महुं च मेरगं च जाई च सीधुं च पसण्णं च आसाएमाणी वीसाएमाणी परिभाएमाणी परिभुंजमाणी दोहलं विणेइ, विणेत्ता जामेव दिसं पाउन्भया तामेव दिसं पडिगया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy