SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ १६. उम्बरदत्तकहाणयं पाडलिसंडे उंबरदत्तो २९२ तेणं कालेणं तेणं समएणं पाडलिसंडे नयरे। वणसंडे उज्जाणे । 'उबरदत्त जक्खें'। तत्थ णं पाडलिसंडे नयरे सिद्धत्थे राया। तत्थ णं पाडलिसंडे नयरे सागरदत्ते सत्थबाहे होत्था--अड्ढे । गंगदत्ता भारिया। तस्स णं सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए अत्तए उंबरदत्ते नाम दारए होत्था--अहीण-पडिपुण्ण-पंचिदियसरीरे । भगवओ महावीरस्स समोसरणे गोयमेण उंबरदत्तस्स पुवभवपुच्छा ... २९३ तेणं कालेणं तेणं समएणं समोसरणं-जाब-परिसा पडिगया । तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जेणेव पाडलिसंडे नयरे तेणेव उवागच्छइ, उवागच्छित्ता पालिसंडं नयरं पुरत्थिमिल्लेणं दुवारेणं अणुप्पविसइ, अणुप्पविसित्ता तत्थ णं पासइ एगं पुरिसं--कच्छुल्ल कोढियं दाओरियं भगंदलियं अरिसिल्लं कासिल्लं सासिल्लं सोगिलं सूयमुहं सूयहत्थं सूयपायं सडियहत्थंगुलियं सडियपायंगुलियं सडियकण्णनासियं रसियाए य पूएण य थिविििवतं वणमुहकिमिउत्तुयंत-पगलंततपूयरुहिरं लालापगलंतकण्णनासं अभिक्खणं-अभिक्खणं पूयकवले य रुहिरकवले य किमियकवले य वममाणं कट्ठाई कलुणाई वीसराई कूवमाणं मच्छियाचडगरपहकरेणं अण्णिज्जमाणमग्गं फुट्टहडाहडसीसं दंडिखंडवसणं खंडमल्लखंडघडहत्थगयं गेहे-गेहे देहबलियाए वित्ति कप्पेमाणं पासइ । तया भगवं गोयमे ! उच्च-नीय-मज्झिम-कुलाई अडमाणे अहापज्जतं समुदाणं गिण्हइ पाडलिसंडाओ नयराओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता भत्तपाणं आलोएइ, भत्तपाणं पडिदंसेइ, समणेणं भगवया महावीरेणं अन्भणुण्णाए समाणे अमच्छिए अगिद्धे अगढिए अणज्झोववणे बिलमिव पण्णगभूते अप्पाणणं आहारमाहारेइ, संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। २९४ तए णं से भगवं गोयमे दोच्चं पि छटुक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ-जाव-पाडलिसंडं नयरं दाहिणिल्लेणं दुवारेणं अगुष्पविसइ, तं चेव पुरिसं पासइ--कच्छुल्लं तहेव-जाव-संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । २९५ तए णं से भगवं गोयमे तच्चं पि छटुक्खमणपारणगंसि तहेव-जाव-पाडलिसंडं नयर पच्चथिमिल्लेणं दुवारेणं अशुपविसमाणे तं चेव पुरिसं पासइ--कच्छुल्लं० । २९६ तए णं से गोयमे चउत्थं पिछट्टक्खमणपारणगंसि तहेव-जाव-पाडलिसंडं नयरं उत्तरेणं दुवारेणं अणुपविसमाणे तं चैव पुरिसं पासइ कच्छुल्लं०। २९७ तए णं भगवओ गोयमस्स तं पुरिसं पासिता इमेयारूवे अज्झथिए चितिए कप्पिए पत्थिए मणोगए संकप्पे समुप्पण्णे--अहोणं इमे पुरिसे पुरा पोराणाणं दुच्चिण्णाणं दुप्पडिक्कंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेस पच्चणुभवमाणे विहरइ। न मे दिट्ठा नरगा वा नेरइया वा। पच्चक्खं खलु अयं पुरिसे निरयपडिरूवियं वेयणं वेएइ त्ति कटु-जाव-समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासो--"एवं खलु अहं भंते ! छटुक्खमणपारणगंसि-जाव-रियंते जेणेव पाडलिसंडे नयरे तेणेव उवागच्छामि, उवागच्छिता पालिसंडं नयरं पुरथिमिल्लेणं दुवारेणं अणुपविठे। तत्थ णं एगं पुरिसं पासामि कच्छुल्लं-जाव-देहंबलियाए वित्ति कप्पेमाणं । तए णं अहं दोच्चछटुक्खमणपारणगंसि दाहिणिल्लेणं दुबारेणं तहेव । तच्च टुक्खमणपारणगंसि पच्चथिमिल्लेणं दुवारेणं तहेव।। तए णं अहं चोत्थछट्टक्खमणपारणगंसि उत्तरदुवारेणं अणुप्पविसामि, तं चैव पुरिसं पासामि कच्छुल्ल-जाव-देहंबलियाए वित्ति कप्पेमाणं । चिता ममं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy