SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ नंदिवखणकुसारकहाणयं ४८३ नंदिवद्धणस्स वत्तमाणभवकहा २८७ से गं तओ अणंतरं उम्वट्टित्ता इहेव महुराए नयरीए सिरिदामस्स रण्णो बंधुसिरीए देवीए कुच्छिसि पुत्तत्ताए उबवण्णे । तए णं बंधुसिरी नवण्हं मासाणं बहुपडिपुण्णाणं-जाव-दारगं पयाया। तए णं तस्स दारगस्स अम्मापियरो निव्वत्तबारसाहे इमं एयारूवं नामधेज्जं करेंति--होउ णं अम्हं वारगे नदिबद्धणे नामेणं । तए णं से नंदिवद्धणे कुमारे पंचधाईपरिवुडे-जाव-परिवड्ढइ। तए णं से नंदिवद्धणे कुमारे उम्मुक्कबालभावे विण्णय-परिणयमेत्ते जोब्वणगमणुप्पत्ते विहरइ-जाव-जुवराया जाए यावि होत्था। नंदिवद्धणस्स पिउमारणे संकप्पो २८८ तए णं से नंदिवद्धणे कुमारे रज्जे य-जाव-अंतेउरे य मुच्छिए गिद्धे गढिए अझोववण्णे इच्छइ सिरिदाम राय जीवियाओ ववरोवेत्ता सयमेव रज्जसरि कारेमाणे पालेमाणे विहरित्तए। तए णं से नंदिवद्धणे कुमारे सिरिदामस्स रण्णो बहूणि अंतराणि य छिद्दाणि य विरहाणि य पडिजागरमाणे विहरइ।। तए णं से नंदिवद्धणे कुमारे सिरिदामस्स रणो अंतरं अलभमाणे अण्णया कयाइ चित्तं अलंकारियं सद्दावेइ, सद्दावेत्ता एवं बयासी"तुमं णं देवाणुप्पिया! सिरिदामस्स रण्णो सव्वट्ठाणेसु य सव्वभूमियासु य अंतेउरे य दिण्णवियारे सिरिदामस्स रणो अभिक्खणं अभिक्खणं अलंकारियं कम्मं करेमाणे विहरसि, तं गं तुम देवाणुप्पिया ! सिरिदामस्स रण्णो अलंकारियं कम्मं करेमाणे गोवाए खुरं निवेसेहि। तो णं अहं तुम अद्धरज्जियं करिस्सामि। तुम अम्हेहिं सद्धि उरालाई भोगभोगाइं भुंजमाणे विहरिस्ससि"। तए णं से चित्ते अलंकारिए नंदिवद्धणस्स कुमारस्स वयणं एयमट्ठ पडिसुणेइ। तए णं तस्स चित्तस्स अलंकारियस्स इमेयारूवे अज्झत्थिए चितिए कप्पिए पस्थिए मणोगए संकप्पे समुप्पज्जित्था--"जइ णं मम सिरिदामे राया एयमट्ठ आगमेइ, तए णं मम न नज्जइ केणइ असुभेणं कु-मारेणं मारिस्सई" ति कट्ट भीए तत्थे तसिए उठिवर्ग संजायभए जेणेव सिरिदामे राया तेणेव उवागच्छइ, उवागच्छित्ता सिरिदामं रायं रहस्सियगं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-"एवं खलु सामी! नंदिवद्धणे कुमारे रज्जे य जाव-अंतेउरे मुच्छिए गिद्धे गढिए अज्झोववण्णे इच्छाइ, तुम्भे जीवियाओ ववरोवित्ता सयमेव रज्जसिरि कारेमाणे पालेमाणे बिहरित्तए"। रण्णा जंदिवद्धणस्स दंडो २८९ तए णं से सिरिदामे राया चित्तस्स अलंकारियस्स अंतिए एयमट्ट सोच्चा निसम्म आसुरुत्ते स्ढे कुविए चंडिक्किए मिसिमिसेमाणे तिलि भिडिं निडाले साह१ नंदिवद्धणं कुमार पुरिसेहि गिण्हावेइ, गिव्हावेत्ता एएणं विहाणेणं वनं आणवेइ। उवसंहारो २९० तं एवं खलु गोयमा! नंदिवद्धणे कुमारे पुरा पोराणाणं दुच्चिण्णाणं दुप्पडिक्कंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फल वित्तिविसेसं पच्चणुभवमाणे विहरइ । मंदिवद्धणस्स आगामिभवपरूवणं २९१ नंदिवद्धणे कुमारे इओ चुए कालमासे कालं किच्चा कहिं गच्छिहिइ ? कहि उववज्जिहिइ? . गोयमा! नंदिवद्धणे कुमारे सट्टि वासाई परमाउं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोससागरोषमट्ठिइएसु नेरइएसु नेरइयत्ताए उववज्जिहिइ। संसारों तहेव । तओ हस्थिणाउरे नयरे मच्छताए उववज्जिहिए। से णं तत्थ मच्छिएहिं वहिए समाणे तत्थेव सेट्टिकुले पुतत्ताए पच्चायाहिइ। बोही, सोहम्मे कप्पे, महाविदेहे वासे सिज्झिहिह बुमिहिइ मुच्चिहिइ परिनिव्वाहिइ सव्वदुक्खाणं अंतं करेहिइ । विपाक० अ०६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy