SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ अभग्ग से कहाrयं पवत्ते यावि होत्या । जे वि य से अभितरगा सीसगभमा, मित्त-नाइनियग-सयण-संबंधि-परियणं च विउलेणं धण-कणग-रयणसंतसार-सावर्ण भिवद, अभग्गणस्स य चोरमेणावइरस अभिवणं अभिरक्षणं महत्वाद महत्वाई महरिहाई रावारिहाई पाहुडाई पेसेइ, अभग्गसेणं चोरसेणावई वीसंभमाणेइ " । ४७५ तए गं से महम्बले राया अष्णया कयाइ पुरिमताले नमरे एवं महं महद्दमहालियं कूडागारसाल कारे--अणेगखं भसवसनिवि पासाईयं दरिसणिज्जं अभिरुवं पडिवं । रण्णा इसरतपमोयघोसणं २५२ से महम्बले राया अण्णया कयाइ पुश्मिताले नपरे उस्सुक्कं उक्कर अभय अमिमं अधरिमं अधारणिनं अडमुग अमितायमालदामं गणियावरनाइज्नकलिये अगतालाच राणुचरियं पमुइयपरकौलिया भिरामं जहारिहं दसरतं मी उन्घोसाने, उपोसावेला कोपुरिसे सहावे सहावेता एवं क्यासी" गछह णं तुम्मे देवागुपिया ! सालाडवीए चोरपल्लोए । तत्य णं तु अभासेणं चोरसेणावई करयलपरिगहियं सिरसावत्तं मत्थाए अंजलि कट्टु एवं वयहएवं खलु देवाणुप्पिया ! पुरिमताले नय मम्बलरसरणी उस्सुबके जाव-इसरते मोए उम्पोखिए तं कि णं देवाप्पिया । विलं असणं पाणं खाद साइमं पुष्क-बाय-गंध-मालालंकारे य इहं हन्यमाज्जि उदाह सबमेव गाथा ?" तए णं ते कोडुंबियपुरिसा महब्बलस्स रण्णो करयलपरिग्ाहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं सामि !' ति आणाए विणएणं वयणं पडणेंति, पडिसुणेत्ता पुरिमतालाओ नयराओ पडिनिक्खमंति, पडिनिक्खमित्ता नाइविकिट्ठेहि अद्धाणेहिं सुहेहिं बस हिपायरासहि जेणेव सालाडवी बोरवली तेणेव उपागच्छति, उनागरिता अभग्यलेणं बोरसेणाय करयलपरिमाहियं विरसावतं मत्यए अंजलि कट्टु एवं क्यासी -- “ एवं खलु देवाणुप्पिया ! पुरिमताले नयरे महब्बलस्स रण्णो उस्सुक्के-जाव-दसरत्ते पमोए उग्घोसिए । से कि देवाविया बिल असणं पाणं खाहमं साइमं पुष्क-स्व-गंध-महलालंकारे मागि उदाहरूयमेव गच्छत्था ?" तए गं से अभय चोरसेगाव ते कोटुंबियपुरिसे एवं व्यासी--"अहं णं देवान्यिया ! पुरिमताल नवरं सवमेव गच्छामि। ते कोपुरिसक्कारेड सम्माणे पवि अभयसेणस्स पुरिमताले रायअतिहिलेण गमणं २५३ ए से अभोसे चोरसेगाव हि वित्त-लाइन-सवण-संबंधि-परिवह स परिवृढे पहाए कपल कोमंगल-पापछि सव्यालंकारविभूसिए सालाबीओ चोरपल्लीओ पडिनियम, परिनिमित्ता जेणेव पुरिमताले नवरे, जेव महब्बले राया, तेणेव उवागच्छड, उवागच्छित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु महब्बलं रायं जएणं विजएणं बढावे, बढावेत्ता महत्वं महत्वं महरिहं रामारिहं पाहू उवणे । लए गं से महत्वले राम्रा अभयवेगस्स बोरसेणावइस्स तं महत्यं महत्वं महरिहं वारिहं पाह पछि अभागसेनं चोरसेपावई सक्कारेड सम्माने बिसज्जे, कूडागारसा च से जावसहि बलप तए णं से अभग्गसेणे चोरसेणावई महब्बलेणं रण्णा विसज्जिए समाणे जेणेव कूडागारसाला तेणेव उवागच्छइ । लए णं से महब्बले राया कोबियरिसे सहावे सहावेत्ता एवं ववासी "गच्छहणं तुम्ने देवाशुप्पिया ! बिजलं असणं पाणं खाइमं साइमं उवक्खडावेह, उवक्खडावेत्ता तं विउलं असणं पाणं खाइमं साइमं सुरं च महं च मेरगं च जाई च सीधुं च पसणं सुबह पुण्यस्थ-गंध-मल्लासकार व अभग्यलेणास्स चोरसेणावइस कूडागारसालाए उवणेह।" तए णं ते कोटुंबिय पुरिसा करयलपरिग्गहियं सिरसावत्तं मत्यए अंजलि कट्टु जाव उवर्णेति । तए गं से अभागे चोरगाव बहू मिलना-नियम-वन-संबंधि-परिवर्णाहि सद्धि संपरि हाए-जावकारविभूसिए तं वसानं बार साह मुरं च महं च मे व जाई व सीधुं व पसण्णं व आसाएमाणे बीसाएमाणे परिभाएमाणे परिभुजेमागे पमसे बिह रण्णा जीवग्गाहं अभग्गसेणगहणं २५४ सए से महम्बले राम्रा कोषपुरिसे सहावे सहावेत्ता एवं व्यासी "गणं तुम्भे देवाविया ! पुरिमतालस्स नवरस्स दुवारा हि पित्ता अभासे चोरणावई जीवम्याहं गिन्ह, गिव्हिला ममं उपह" ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy