SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ ४७४ धम्मकहाणुओगे छट्ठो खंधो विगाहं गेण्हाहि, गेच्छिह गं तुम देवाणघडिक्किए मिसिमिसे महब्बलरण्णो अभग्गसेणजीवग्गाहगहणे आणा ४७ तए णं ते जाणवया पुरिसा एयमलै अण्णमण्णणं पडिसुणेति, पडिसुणेता महत्थं महन्धं महरिहं रायारिहं पाहुडं गिण्हंति, गिण्हित्ता जेणेव पुरिमताले नयरे तेणेव उवागया महब्बलस्स रणो तं महत्थं-जाव-पाहुडं उवणेति. उवणेत्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ठ महब्बलं रायं एवं वयासी-"एवं खलु सामो ! सालाडवोए चोरपल्लीए अभग्गसेणे चोरसेणाबई अम्हे बहूहि गामघाएहि य-जाव-निद्धणे करमाणे विहरइ । तं इच्छामो णं सामी! तुझं बाहुच्छायापरिग्गहिया निब्भया निरुश्विग्गा सुहंसुहेणं परिवसित्तए" त्ति कटु पायवडिया पंजलिउडा महब्बलं रायं एयमठें विण्णवेति । तए णं से महब्बले राया तेसि जाणवयाणं पुरिसाणं अंतिए एयमझें सोच्चा निसम्म आसुरुत्ते रुठे कुविए चंडिक्किए मिसिमिसेमाणे तिलिय भिडि निडाले साहटु दंडं सद्दावेइ, सद्दावेत्ता एवं वयासो-"गच्छह णं तुम देवाणुप्पिया ! सालाडवि चोरपल्लि विलुपाहि, विलुपित्ता अभग्गसेणं चोरसेणावई जीव-गाहं गेण्हाहि, गेण्हित्ता ममं उवणेहि"। तए णं से दंडे 'तह' त्ति एयमढें पडिसुणेइ । २४८ तए णं से दंडे बहूहि पुरिसेहि सण्णद्ध-बद्धवम्मियकवहि-जाव-गहियाउह-पहरहिं सद्धि संपरिबुडे मगइहि फलरहि, निक्कट्ठाहि असीहि, अंसागह तोहिं, सज्जीवेहि अंसागएहिं धर्हि, समुक्खिहि सरेहि, समुल्लालियाहिं दामाहि, ओसारियाहिं ऊरुघंटाहि, छिप्पतूरेणं वज्जमाणेणं महया उक्किट्ठि-सीहणाय-बोल-कलकल-रवेणं पक्खुभियमहासमुद्दरवभूयं पिव करेमाणे पुरिमतालं नयरं मझमझेणं निगच्छइ, निग्गच्छित्ता जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्य गमणाए। २४९ तए णं तस्स अभग्गसेणस्स चोरसेणावइस्स चारपुरिसा इमोसे कहाए लट्ठा समाणा जेणेव सालाडवी चोरपल्ली, जेणेव अभग्गसेणे चोरसेणावई तेणेव उवागया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु अभग्गसेणं चोरसेणावई एवं वयासो--"एवं खलु देवाणुप्पिया ! पुरिमताले नयरे महब्बलेणं रण्णा महयाभडचडगरेणं दंडे आणते--गच्छह णं तुमं देवाणुप्पिया ! सालाडवि चोरपल्लि विलंपाहि, अभग्गसेणं चोरसेणावई जीवग्गाहं गेल्हाहि, गेण्हित्ता ममं उवणेहि तए णं से दंडे महयाभडचडगरेणं जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्थ गमणाए"। तए णं से अभग्गसेणे चोरसेणावई तेसि चारपुरिसाणं अंतिए एयम8 सोच्चा निसम्म पंच चोरसयाई सद्दावेइ, सहावेत्ता एवं वयासी-"एवं खलु देवाणुप्पिया! पुरिमताले नयरे महब्बलेणं रण्णा महयाभडचडगरेणं बंडे आणत्ते-जाव-तेणेब पहारेत्थ गमणाए। तं सेयं खलु देवाणुप्पिया! अम्हं तं दंडं सालावि चोरपल्लि असंपत्तं अंतरा चेव पडिसेहित्तए"। तए णं ताई पंच चोरसयाई अभग्गसेणस्स चोरसेणावइस्स 'तहत्ति एयमढें पडिसुणेति।। २५० तए णं से अभग्गसेणे चोरसेणावई विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ, उवक्खडावेत्ता पंचहि चोरसएहि सद्धि व्हाए कयबलिक्कमे कयकोउय-मंगल-पायच्छित्ते भोयणमंडवंसि तं विउलं असणं पाणं खाइमं साइमं सुरं च महुं च मेरगं च जाइं च सीधं च पसण्णं च आसाएमाणे वीसाएमाणे परिभाएमाणे परि जमाणे बिहरई। जिमियभुत्तुरागए विय समाणे आयंते चोक्खे परमसुइभूए पंहि चोरसहि सद्धि अल्लं चम्म दुरुहइ, दुरुहित्ता सण्णद्ध-बद्धवम्मियकवह उप्पीलियसरासणपट्टीएहि पिणद्धगेवेज्जेहिं विमलवरबद्ध-चिधपट्टेहि गहियाउहपहरणेहं मगइएहि-जाव-उक्किट्ठि-सोहनाय-बोल-कलकलरवेणं पच्चावरण्हकालसमयंसि सालाडवीओ चोरपल्लीओ निगच्छइ, निग्गच्छित्ता विसमदुग्गगहणं ठिए गहियभत्तपाणिए तं दंडं पडिवालेमाणे-पडिवालेमाणे चिट्टइ। अभग्गसेणेण रायसेणानिवारणं २५१ तए णं से दंडे जेणेव अभग्गसेणे चोरसेणावई तेणेव उवागच्छइ, उवागच्छित्ता अभग्गसेणेणं चोरसेणावइणा सद्धि संपलग्गे यावि होत्था। तए णं से अभग्गसेणे चोरसेणावई तं दंडं खिप्पामेव हय-महिय-पवरवीर-घाइय-विवडियचधधयपडागं दिसोदिसि पडिसेहेति ।। तए णं से दंडे अभग्गसेणेणं चोरसेणावइणा हय-महिय-पवरवीर-घाइय-विवडियचिधधयपडागे दिसोदिसि पडिसेहिए समाणे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमिति कटु जेणेव पुरिमताले नयरे, जेणेब महब्बले राया, तेणेव उवागच्छइ, उवागच्छित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु महब्बलं रायं एवं बयासी--"एवं खलु सामी ! अभग्गसेणे चोरसेणावई विसमदुग्गगहणं ठिए गहियभत्तपाणिए, नो खलु से सक्का केण वि सुबहुएण वि आसबलेण वा हथिबलेण वा जोहबलेण वा रहबलेण वा चाउरंगणं पि [सेण्णबलेणं?] उरंउरेणं गिण्हित्तए । ताहे सामेण य भएण य उवप्पयाणेण य विस्संभमाणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy