SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ ४५२ धम्महागु छो धो लए णं ते कोबिया से साली नव पडए विंति परिवत्ता ओलियंति ओलिंपित्ता मंएि-मुहिए करेंति, करेता कोट्टागारस्स एगदेसंसि ठावेति, ठावेत्ता सारक्खमाणा संगोवेमाणा विहति । १४१ बिया तपसि बासारसि महाबुद्विकास नियंत[समासि ?] केवारे सुपरिकम्मिए करेंति-जाति, तुला संहिता खल करेति मति, पुर्णति तत्य णं सालीणं बहने कुंभा जाया । १४२ तणं ते कोटुंबिया ते साली कोट्ठागारंसि पल्लंसि पक्खिवंति, पक्खिवित्ता ओलिंपति, ओलिपित्ता लंछिय मुद्दिए करेंति, करेता सारक्खमाणा संगोवेमाणा विहति । चउत्थे वासारते बहवे कुंभसया जाया । पंचवराणंतरं धणेण सालीमग्गणं तए णं तस्स धणस्स पंचमयंसि संवच्छरंसि परिणममाणंसि पुव्वरत्तावरत्तकाल - समयंसि इमेयारूवे अज्झत्थिए चितिए पत्थिए मणोगए संकल्ये समुष्यज्जित्वा -- "एवं खल भए हओ अतीते पंचमे संवरे उन्हं सुहाणं परिश्खपाए ते पंच-पंच सालिक्खया हत्ये दिना । तं सेयं खलु मम कल्लं पाउप्पभायाए रयणीए जाव-उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते पंच सालिअक्खए परिजाइत्तए-जाव-जाणामि ताव काए किह सारक्खिया वा संगोविया वा संवड्ढिया व” त्ति कट्टु एवं संपेहेइ, संपेहेत्ता कल्लं पाउप्पभायाए रयणीए - जाव उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते विपुलं असणं पाणं खाइमं साइमं उवक्खडावेत्ता मिस नाइ-नियम- सण-संबंधि-परिवर्ण च य मुष्हाणं कुलधरवणं जाव- सम्माणिता तस्सेव मित्त-नाइ-नियग-सवण-संबंधि-परियणस्स वह यमुपहाणं कुलधररसपुर उज्झि सहावे सहावेता एवं बयासी एवं खलु अहं पुत्ता इमो अ पंचमम्मि संवच्छरे इमस्स मित्त-नाइ - नियग-सयण-संबंधि-परियणस्स चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरओ तव हत्यंसि पंच सालिअक्खए दलयामि । जया णं अहं पुत्ता ! एए पंच सालिअक्खए जाएज्जा तया णं तुमं मम इमे पंच सालिअक्खए पडिनिज्जासि । से नूणं पुत्ता ! अट्ठ े समट्ठ ?" "हंता अत्थि " । "तं णं तुमं पुत्ता ! मम ते सालिअक्खए पडिनिज्जाएसि" ॥ उझियाए बाहिर पेसणकज्जकरणाएसो १४३ तए णं सा उज्झिया एयमट्ठ धणस्स सत्यवाहस्स पडिसुणेइ, पडिसुणेत्ता जंणेव कोट्ठागारं तेणेव उवागच्छइ, उवागच्छित्ता पल्लाओ पंच साहिद, गहिला जेणेव धणे सत्यबाहे तेणेव उपागच्छड, उबागडिता धनं सत्यवाह एवं क्यासी- " एए णं ताओ ! पंच सालिअक्खए" ति कट्टु धणस्स हत्यंसि ते पंच सालिअक्खए दलयइ । लए धणे सत्यवाहे उज्जियं सवह सावियं करेइ, करेला एवं ववासी- "किष्णं पुला! ते चैव पंच सालिक्यए उदाह अगे ?" तए णं उशिया धणं सत्यवाहं एवं बयासी एवं खलु तुम्मे ताओ हम अतीए पंचमे संबन्छरे इमस्स मिल-नाह-नियमसण-संबंधि-परिजणस्स उष्ह व सुव्हाणं कुलघरव गस्स पुरओ पंच सालिक्खए वेष्टह, गेष्टिता ममं सदाविह सहायता एवं वयासी -- तुमं णं पुत्ता ! मम हत्याओ इमे पंच सालिअक्खए गेहाहि, अणुपुव्वेणं सारक्खमाणी संगोवेमाणी विहराहि । तए गं अहं तुम्भं एयमट्ठ पडिसुणेमि ते पंच सालिअक्खए गेण्हामि, एगंतमवक्कमामि । - तए णं मम इमेाह अज्झथिए-जावकये समुत्पतित्था एवं खलु ताताणं कोट्टागारंसि बहवे पल्ला सालीणं पठिष्णा विति तं जया णं मम ताओ इमे पंच सालिअक्खए जाएसइ, तया णं अहं पल्लंतराओ अण्णे पंच सालिअक्खए गहाय दाहामिति कट्टु एवं संपेहेमि, संपेहेत्ता ते पंच सालिअक्खए एगंते एडेमि, सकम्मसंजुत्ता यावि भवामि । तं नो खलु ताओ ! ते चेव पंच सालिए एए णं अनो।" १४४ तए से धणे सत्यवाहे उझियाए अंतिए एयम सोच्या निसम्मा आसुस्त- जाव- मिसिमिसेमाणे उहि तरस मित्त-नाइ-नियमसयण संबंधि-परियणस्स उष्टं सुण्हाणं कुलघरवास्स व पुरओ तस्त कुलधरस्स छानिछानि च यवरुज्यं च संधियं सम्मज्जियं च पाओबदाइयं चव्हाणोबा चबाहिर-पेसणकारियं च वेद । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy