SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ आजीवियतित्थर-गोसालवकहाणयं ४१५ तए णं से विमलवाहणे राया सुभूमिभागस्स उज्जाणस्स अदूरसामंते रहचरियं करेमाणे सुमंगलं अणगारं छठंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय-पगिज्झिय सूराभिमुहं आयावणभूमीए आयावेमाणं पासिहिति, पासित्ता आसुरुत्ते रुठे कुविए चंडिक्किए मिसिमिसेमाणे सुमंगलं अणगारं रहसिरेणं नोल्लावेहिति। तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा रहसिरेणं नोल्लाविए समाणे सणियं-सणियं उठेहेति, उठेत्ता दोच्चं पि उड्ढे बाहाओ पगिज्झिय-पगिज्झिय सूराभिमुहे आयावणभूमीए आयावेमाणे विहरिस्सति । तए णं से विमलवाहणे राया सुमंगलं अणगारं दोच्चं पि रहसिरेणं नोल्लावेहिति । तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा दोच्चं पि रहसिरेणं नोल्लाविए समाणे सणियं-सणियं उठेहिति, उठेत्ता ओहि पजेहिति, पउंजित्ता विमलवाहणस्स रण्णो तीतद्धं आभोएहिति, आभोएत्ता विमलवाहणं रायं एवं वइहिति--"नो खलु तुमं विमलवाहणे राया, नो खलु तुमं देवसेणे राया, नो खलु तुमं महापउमे राया, तुमं णं इओ तच्चे भवग्गहणे गोसाले नामं मंखलिपुत्ते होत्था--समणघायए-जाव-छउमत्थे चेव कालगए, तं जइ ते तदा सव्वाणुभूतिणा अणगारेणं पभुणा वि होऊणं सम्म सहियं खमियं तितिक्खियं अहियासियं, जइ ते तदा सुनक्खत्तेणं अणगारेणं पभुणा वि होऊणं सम्म सहियं खमियं तितिक्खियं अहियासियं, जइ ते तदा समणेणं भगवया महावीरेणं पभुणा वि होऊणं सम्मं सहियं खमियं तितिक्खियं अहियासियं, तं नो खलु ते अहं तहा सम्मं सहिस्सं खमिस्सं तितिक्खिस्सं, अहियासिस्सं अहं ते नवरं--सहयं सरहं ससारहियं तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासि करेज्जामि। तए णं से विमलवाहणे राया सुमंगलेणं अणगारेणं एवं वुत्ते समाणे आसुरुते रुट्ठ कुविए चंडिक्किए मिसिमिसेमाणे सुमंगलं अणगारं तच्चं पि रहसिरेणं नोल्लाहिति । सुमंगलमुणितेएण विमलवाहणस्स मरण ११४ तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा तच्चं पि रहसिरेणं नोल्लाविए समाणे आसुरुत्ते-जाव-मिसिमिसेमाणे आयावण भूमीओ पच्चोरुभइ, पच्चोरुभित्ता तेयासमुग्घाएणं समोहणिहिति, समोहण्णित्ता सत्तट्ट पयाई पच्चोसक्किहिति, पच्चोसक्कित्ता विमलवाहणं रायं सहयं सरहं ससारहियं तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासि करेहिति । सुमंगलमणिस्स देवलोग-सिद्धिगमणनिरूवणं ११५ "सुमंगले णं भंते ! अणगारे विमलवाहणं रायं सहयं-जाव-भासरासि करेता कहि गच्छिहिति ? कहि उववज्जिहिति" ? 'गोयमा ! सुमंगले अणगारे विमलवाहणं रायं सहयं-जाव-भासरासिं करेत्ता बहूहि छटट्ठम-दसम-दुवालसेहि मासद्धमासखमहि, विचितेहिं तवोकम्मेहि अप्पाणं भावेमाणे बहूई वासाइं सामण्णपरियागं पाउणेहिति, पाउणित्ता मासियाए संलेहणाए अत्ताणं असित्ता, सट्ठि भत्ताई अणसणाए छेदेत्ता आलोइयपडिक्कते समाहिपते उड्दं चंदिम-जाव-विज्जविमाणावाससयं वीइवइत्ता सव्वटुसिद्धे महाविमाणे देवत्ताए उववज्जिहिति । तत्थ णं देवाणं अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पण्णता । तत्थ णं सुमंगलस्स वि देवस्स अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पण्णत्ता" । "से णं भंते ! सुमंगले देवे ताओ देवलोगाओ आउक्खएणं भवक्खगणं ठिइक्खएणं अणंतरं चयं चइता कहि गच्छिहिति ? कहि उववज्जिहिति"? गोयमा ! महाविदेहे वासे सिज्झिहिति-जाव-सव्वदुक्खाणं अंतं काहिति । गोसालजीवस्स विमलवाहणस्स अणगा दुक्खपउरा भवा, तयणंतरं देवभवा य विमलवाहणे णं भंते ! राया सुमंगलेणं अणगारेणं सहये-जाव-भासरासीकए समाणे कहि गच्छिहिति ? कहिं उववज्जिहिति" ? गोयमा! विमलवाहणे णं राया सुमंगलेणं अणगारेणं सहये-जाव-भासरासीकए समाण अहेसत्तमाए पुढवीए उक्कोसकालदिइयंसि नरयंसि नेरइयत्ताए उबबज्जिहिति । से णं ततो अणंतरं उव्वट्टित्ता मच्छेसु उववज्जिहिति । तत्थ वि णं सत्थवज्झ दाहवक्कंतीए कालमासे कालं किच्चा दोच्चं पि अहेसत्तमाए पुढ़वीए उक्कोसकालट्टिइयंसि नरयंसि नेरइयत्ताए उवबज्जिहिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy