SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे पंचमो खंधो महापउमस्स देवसेण-विमलवाहणाभिधाणं नामदुगं ११० तए णं तस्स महापउमस्स रण्णो अण्णदा कदायि दो देवा महिड्ढिया-जाव-महेसक्खा सेणाकम्मं काहिति, तं जहा--पुण्णभद्दे य माणिभद्दे य। तए णं सयदुवारे नगरे बहवे राईसर-तलवर-माडंबिय-कोडुबिय-इन्भ-सेटि-सेणावइ-सत्यवाहप्पभितओ अण्णमणं सद्दावेहिति, सद्दावेत्ता एवं वदेहिति - "जम्हा णं देवाणुप्पिया! महापउमस्स रण्णो दो देवा महिड्ढिया-जाव-महेसक्खा सेणाकम्मं करेंति, तंजहा--पुण्णभद्दे य माणिभद्दे य, तं होउ णं देवाणुप्पिया ! अम्हं महापउमस्स रण्णो दोच्चे नामधेज्जे वि देवसेणे-देवसेणे । तए णं तस्स महापउमस्स रण्णो दोच्चे वि नामधेज्जे भविस्सति देवसेणे ति। १११ तए णं तस्स देवसेणस्स रण्णो अण्णया कयाइ सेते संखतल-विमल-सन्निगासे चउड़ते हत्थिरयणे समुप्पज्जिस्सइ । तए णं से देवसेणे राया तं सेयं संखतल-विमल-सन्निगासं चउद्दतं हत्थिरयणं ढूँढे समाणे सयदुवारं नगरं मझमज्झेणं अभिक्खणं-अभिक्खणं अतिजाहिति य निज्जाहिति य । तए णं सयदुवारे नगरे बहवे राईसर-तलवर-मांडंबिय-कोडुंबिय-इब्भ-सेट्ठि-पेणावइ, सत्यवाहप्पभितओ अण्णमण्णं सद्दाहिति, सहावेत्ता वहिति--जम्हा णं देवाणुप्पिया ! अम्हं देवसेणस्य रणो सेते संखतल-विमल-सन्निगामे चउड़ते हत्थिरयणे समुप्पन्ने, तं होउ णं देवाणुप्पिया | अम्हं देवसेणस्स रण्णो तच्चे वि नामधेज्जे विमलवाहणे विमलवाहणे । तए णं तस्स देवसेणस्स रण्णो तच्चे वि नामधेज्जे भविस्सति विमलवाहणे ति॥ ११२ विमलवाहणस्स निग्गंथ-पडिकलाचरणं तए णं से विमलवाहणे राया अण्णया कदायि समहं निग्गंथेहि मिच्छं विप्पडिवज्जिहिति-अप्पेगतिए आओसेहिति, अप्पेगतिए अवहसिहिति, अप्पेगतिए निच्छोडेहिति, अप्पेगतिए निन्भच्छेहिति, अप्पेगतिए बंधेहिति, अप्पेगतिए निरंभेहिति, अप्पेगतियाणं छविच्छेदं करेहिति, अप्पेगतिए पमारेहिति, अप्पगतिए उद्दवेहिति, अप्पेगतियाणं वत्थं पडिग्गहं कंबलं पायपुंछणं आच्छिंदिहिति विच्छिदिहिति भिदिहिति अवहरिहिति, अप्पेगतियाणं भत्तपाणं वोच्छिदिहिति, अप्पेगतिए निन्नगरे करेहिति, अप्पेगतिए निविसए करेहिति। तए णं सयदुवारे नगरे बहवे राईसर-तलवर-माडंबिय-कोडुंबिय-इन्भ-सेट्ठि-सेणावइ-सत्यवाहप्पभितओ अण्णमण्णं सद्दावेहिति, सद्दावेत्ता एवं वदिहिति-"एवं खलु देवाणुप्पिया! विमलवाहणे राया सम!ह निग्गंथेहि मिच्छं विप्पडिवन्ने-अप्पेगतिए आओसति-जाव-निव्विसए करेति, तं नो खलु देवाणुप्पिया! एवं अम्हं सेयं, नो खलु एवं विमलवाहणस्स रण्णो सेयं, नो खलु एवं रज्जस्स वा रटुस्स वा बलस्स वा वाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स वा सेयं, जण्णं विमलवाहणे राया समर्हि निग्गंथेहि मिच्छं विप्पडिवन्ने । त सेयं खलु देवाणुप्पिया! अम्हं विमलवाहणं रायं एयमद्वं विष्णवेत्तए" तिकटु अण्णमण्णस्स अंतियं एयमढें पडिसुलुहिति, पडिसुणेत्ता जेणेव विमलवाहणे राया तेणेव उवागछिहिति, उवागच्छित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु विमलवाहणं रायं जएणं विजएणं वदाहिति, वदावेत्ता एवं वदिहिति--एवं खलु देवाणुप्पिया ! समणेहि निग्गंथेहि मिच्छं विप्पडिवन्ना अप्पेगतिए आओसंति-जाव-अप्पेगतिए निविसए करेंति, तं नो खलु एवं देवाणुप्पियाणं सेयं, नो खलु एवं अम्हं सेयं, नो खलु एयं रज्जस्स वा-जाव-जणवयस्स वा सेयं, जण्णं देवाणुप्पिया! समणेहिं निग्गंथेहि मिच्छं विप्पडिवन्ना, तं विरमंतु णं देवाणुप्पिया! एयस्स अट्ठस्स अकरणयाए"। तए णं से बिमलवाहणे राया तेहिं बहूहि राईसर-तलवर-माइंबिय-कोडुबिय-इन्भ-सेट्ठि-सेणावइ-सत्यवाहप्पभिईहिं एयमट्ठ विण्णत्ते समाणे नो धम्मो त्ति नो तवो त्ति, मिच्छा-विणएणं एयमलैं पडिसुणेहिति । विमलवाहणकओ सुमंगलअणगारउवसग्गो ११३ तस्स णं सयदुवारस्स नगरस्स बहिया उत्तरपुरथिमे दिसीभागे, एत्थ णं सुभूमिभागे नाम उज्जाणे भविस्तइ--सव्वोउय-पुष्क फलसमिद्धे, वण्णओ। तेणं कालेणं तेणं समएणं विमलस्स अरहओ पओप्पए सुमंगले नाम अणगारे जाइसंपन्ने, जहा धम्मघोसस्स बण्णओ-जाव-संखित्तविउलतेयलेस्से तिन्नाणोवगए सुभूमिभागस्स उज्जाणस्स अदूरसामंते छठेंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढे बाहाओ पगिज्झिय-पगिज्झिय सूराभिमुहे आयावणभूमीए आयावेमाणे विहरिस्सति । तए णं से विमलवाहणे राया अण्णदा कदायि रहचरियं काउंनिज्जाहिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy