SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ ४०३ आजीवियतित्थर - गोसालकहाणीयं "लए णं अहं बोललेणं मंखलिलेणं एवं वृत्तं समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव मोसाले मंखलिते तेव उवागच्छामि । "तए णं से गोसाले मंखलिपुत्ते ममं एवं वयासी -- एवं खलु आणंदा ! इओ चिरातीयाए अद्धाए केइ उच्चावया वणिया एवं तं चैव सव्वं निरवसेसं भाणियव्वं जाव-नियगं नगरं साहिए। तं गच्छ णं तुमं आणंदा ! तव धम्मायरियस्स धम्मोवएसगस्स समपरस नायपुत्तस्स एवम परिकहि " ७७ "तं पभू णं भंते! गोसाले मंखलिपुत्ते तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासि करेत्तए ? विसए णं भंते ! गोसालस्स मंखलिपुत्तस्स तवेगं तेएगं एवाहवं कूडावं भासराति करेल ? समस्ये णं भंते! गोसाले मंडल तवेणं एवं एमाहवं कु भासरासि करेत्तए" ? "वणं आनंदा! गोसाले पनि तवेर्ण एवं एात्वं कूडाहवं भासरासि करेलए। बिसए णं आनंदा गोसालस मंडलि पुत्तस्स तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरास करेत्तए । समत्थे णं आणंदा ! गोसाले मंखलिपुत्ते तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासि करेत्तए, नो चेव णं अरहंते भगवंते, पारियावणियं पुण करेज्जा" । "जावतिए णं आनंदा! गोताला मंलिपुत्तरस सबे तेए, एतो अनंतगुणविसितराए वेब तवे तेए अणगारागं भगवंताणं, खंतिखमा पुण अणगारा भगवंतो" । "जावइए णं आणंदा ! अणगाराणं भगवंताण तवे तेए एतो अनंतगुणविसिट्टतराए चैव तवे तेए थेराणं भगवंताणं, खंतिखमा पुण थेरा भगवंतो" । "जावतिए णं आनंदा भगवंत ए एतो अनंतगुणविसितराए चैव तवे तेए अरहंताणं भगवंतागं प्रतियमा पुन अरहंता भगवंतो” । "तं पभू णं आणंदा ! गोसाले मंखलिपुत्ते तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासि करेत्तए, विसए णं आणंदा ! गोसालस्स मंखलिपुत्तस्स तवेणं तेएवं एगाहच्चं कूडाहच्चं भासरासि करेत्तए समत्थे णं आणंदा ! गोसाले मंखलिपुत्ते तवेणं तेएवं एगाहच्च कूडाहच्चं भासरासि करेत्तए, नो चेव णं अरहंते भगवंते, पारियादविंग करेज्जा"। "तं गच्छ णं तुमं आनंदा! गोयमाईणं समणाणं निभाणं एयम परिकहि--' मा णं अज्जो ! तुमं केई गोसालं मंखलितं धम्मियाए पडिचोवणाए पटिचोएउ, धम्मियाए पडिसारणाए पडिसारेउ, धम्मिए पढोपारेणं पडोयारेउ गोसाले णं मंखलिपुले समणेह निग्गंथेहि मिच्छं विप्पडिवन्ने" । महावीरसइओ गोसालपटिपपणानि हो ७६ "तए णं से आणंदे थेरे समणेणं भगव्या महावीरेणं एवं वृत्ते समाणे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता जेणेव गोयमादी समणा निग्गंथा तेणेव उवागच्छइ, उवागच्छित्ता गोयमा दी समणे निग्गंथे आमंतेति, आमंतेत्ता एवं बयासी -- "एवं खलु अमो ! छट्ठक्खमणपारणमंसि समणेण भगवया महाबीरेणं अम्मगुण्णाए समाने सावत्मी नगरीए उच्च-नीय-मज्झिमाई कुलाई सं चैव सव्वं जाव-गोयमाणं सममाणं निधानं एवम परिकहि तं मा णं असो ! तुम केई गोसाल मंडल मियाए पि बोए पडिए धम्मियाए परिसारणयाए पडिसारेउ, धम्मिएवं पडोयारे पडोयारेड, गोसाले णं मंचलिते समणेहि निग् हम विप्यवि" । गोसालस्स भगवंतं पह अपकोपुयं ससिद्धंतनिवर्ण जावंच आनंदे मेरे गोयमाणं समणाणं निर्णचाणं एयम परिकता से गोसाले मंखलिते हालाहलाए कुंभकारीए कुंभकारावणाओ पडिनिक्खमइ, पडिनिक्खमित्ता आजीवियसंघसंपरिवुडे महया अमरिसं वहमाणे सिग्धं तुरियं सार्वात्थ नगर मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव कोट्ठए चेइए, जेणेव समणे भगवं महावीरे तेणेव उवागच्छ, उवागच्छित्ता समणस्स भगवओ महावीरस्य अदूरसामंते ठिस्वा समणं भगवं महाबोरं एवं बदासी—मु णं आउसो कासया ! ममं एवं वयासी, साहू आउसो कालवा ! ममं एवं बयासी" गोसाले मंखलिते ममं धम्मंतेवासी, गोसाले मंखलिले ममं धम्मंतेवासी" । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy