SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ आजीवियतित्थयर-गोसालयकहाणयं ३९५ मंखलि-भदाहि नियपुत्तस्स 'गोसाल'नामकरणं ५२ तए णं सा भद्दा भारिया मवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य राइंदियाणं वीतिक्कंताणं सुकुमालपाणिपायं-जाव-पडिरूवर्ग दारगं पयाया। तए णं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे बीतिक्कते-जाव-बारसमे दिवसे अयमेयारूवं गोण्णं गुणनिप्फन्नं नामधेजं करेंति--जम्हा णं अम्हं इमे दारए गोबहुलस्स माहणस्स गोसालाए जाए तं होउ णं अम्हं इमस्स दारगस्स नामधेज्जं गोसालेगोसाले त्ति। तए णं तस्स दारगस्स अम्मापितरो नामधेज्ज करेंति गोसाले त्ति । गोसालस्स मंखचरिया ५३ तए णं से गोसाले दारए उम्मक्कबालभावे विग्णय-परिणयमेत्ते जोवणगमणुप्पत्ते सयमेव पाडिएक्कं चित्तफलगं करेइ, करेत्ता चित्तफलगहत्थगए मखत्तणेणं अप्पाणं भावेमाणे विहरइ । भगवओ नालंदाए तंतुसालाए विहरणं ५४ तेणं कालेणं तेणं समएणं अहं गोयमा ! तीसं वासाई अगारवासमझे वसित्ता अम्मा-पिईहिं देवत्तगएहि समत्तपइण्णे एवं जहा भावणाए-जाव-एगं देवदूसमादाय मुडे भवित्ता अगाराओ अणगारियं पब्वइए। तए णं अहं गोयमा ! पढमं वासं अद्धमासं अद्धमासेणं खममाणे अट्ठियगामं निस्साए पढमं अंतरवासं वासावासं उवागए। दोच्चं वासं मासंमासेणं खममाणे पुव्वाणुपुवि चरमाणे गामाणु गामं दूइज्जमाणे जेणेव रायगिहे नगरे, जेणेव नालंदा बाहिरिया, जेणेव तंतुवायसाला, तेणेव उवागच्छामि, उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हामि, ओगिण्हित्ता तंतुवायसालाए एगदेसंसि वासावासं उवागए। तए णं अहं गोयमा ! पढम मासखमणं उवसंपज्जिताणं विहरामि । गोसलस्स वि तंतुसालाए आगमणं तए णं से गोसाले मंखलिपुत्ते चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुवाणुपुब्वि चरमाणे गामाणुगामं दूइज्जमाणे जेणेव रायगिहे नगरे, जेणेव नालंदा बाहिरिया, जेणेव तंतुवायसाला, तेणेव उवागच्छइ, उवागच्छित्ता तंतुवायसालाए एगदेसंसि भंडनिक्खेवं करेइ, करेता रायगिहे नगरे उच्चनीय-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे वसहीए सव्वओ समंता मग्गण-गवेसणं करेइ, वसहीए सव्वओ समंता मग्गण-गवेसणं करेमाणे अण्णत्थ कत्थ वि वसहिं अलभमाणे तीसे य तंतुवायसालाए एगदेसंसि वासावासं उवागए, जत्थेव णं अहं गोयमा ! भगवओ पढममासखमणपारणे पंच दिव्वाइं ५६ तए णं अहं गोयमा ! पढम-मासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, पडिनिक्ख मित्ता नालंदं बाहिरियं मझमझेणं निग्गच्छामि, निग्गच्छित्ता जेणेव रायगिहे नगरे तेणेव उवागच्छामि, उवागच्छित्ता रायगिहे नगरे उच्च-नीय-घर-जाव-अडमाणे विजयस्स गाहावइस्स गिहं अणुपविछे । तए णं से विजए गाहावई मम एज्जमाणं पासइ, पासित्ता हट्ठतुट्ठ-जाव-हियए खिप्पामेव आसणाओ अब्भुट्टेइ, अब्भुटेता पायपीढाओ पच्चोरुहइ, पच्चोरुहिता पाउयाओ ओमुयइ, ओमइत्ता एगसाडियं उत्तरासंग, करेड, करेता अंजलिमउलियहत्थे ममं सत्तटपयाई अणु गच्छइ, अणुगच्छित्ता ममं तिक्खु त्तो आयाहिण-पयाहिणं करेइ, करेत्ता ममं बंदइ नमसइ, बंदित्ता नमसित्ता ममं विउलेणं असण-पाण-खाइम-साइमेणं पडिलाभेस्सामित्ति तुठे, पडिलाभेमाणे वि तुझे, पडिलाभिते वि तुठे। तए णं तस्स विजयस्स गाहावइस्स तेणं दव्वसुद्धणं दायगसुद्धणं पडिगाहगसुद्धणं तिविहेणं तिकरणसुद्धणं दाणेणं मए पडिलाभिए समाणे देवाउए निबद्धे, संसारे परित्तीकए, गिहंसि य से इमाई पंच दिव्वाई पाउन्भूयाई, तं जहा--वसुधारा वुढा, दसद्धवणे कुसुमे निवातिए, चेलुक्खेवे कए, आयाओ देवदुंदुभीओ, अंतरा वि य गं आगासे 'अहो दाणे अहो दाणे' त्ति घुठे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy