________________
जमालिनिण्हवकहाणगं
तए णं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वृत्ते समाणे हद्रतटू समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता तमेव चाउग्घंट आसरहं दुरुहइ, दुरुहिता समणस्स भगवओं महावीरस्स अंतियाओ बहुसालाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता सकोरेंट मल्लदा मेणं छत्तेणं धरिज्जमाणेणं महया भडचडगरपहकरवंद परिक्खित्ते, जेणेव खत्तियकुंडग्गामे नयरे तेणेव उवागन्छइ, उवागविछत्ता खत्तियकुंडग्गामं नयरं मझमज्झेणं जेणेव सए गेहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता तुरए निगिहइ, निगिहित्ता रहं ठवेइ, ठवेत्ता रहाओ पच्चोरु हद, पच्चोरुहित्ता जेणेव अभितरिया उवट्ठाणसाला, जेणेव अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता अम्मा पियरो जएणं विजएणं वद्धावेइ, बद्धावेत्ता एवं वयासी--एवं खलु अम्मताओ ! मए समणस्स भगवओ महावीरस्स अंतियं धम्मे निसंते, से वि ५ मे धम्मे इच्छिए, पडिच्छिए अभिरुइए।
तए णं तं जमालि खत्तियकुमार अम्मापियरो एवं क्यासी-धन्ने सि णं तुम जाया ! कयत्थे सि णं तुम जाया ! कयपुण्णे सि गं तुम जाया ! कयलक्खणे सि णं तुम जाया ! जण तुमे समणस्स भगवओ महावीरस्त अंतियं धम्मे निसंते, से वि य ते धम्मे इच्छिए, पडिच्छिए अभिरुइए ।
तए ण से जमाली खत्तियकुमारे अम्मापियरो दोच्वं पि एवं क्यासी--एवं खलु मए अम्मताओ ! समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते, से वि य मे धम्मे इच्छिए, पडिच्छिए, अभिरुइए । तए णं अहं अम्मताओ ! संसारभउविग्गे, भीते जम्मण-मरणेणं, तं इच्छामि णं अम्मताओ ! तुब्र्भेहिं अब्भगुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए ।
अम्मापियरेहि पव्वज्जागहणणिवारणं जमालिणा य समत्थणं तए णं सा जमालिस खत्तियकुमारस्स माता तं अणिठें अकंतं अप्पियं अमणुण्णं अमणामं अस्सुयपुत्वं गिरं सोच्चा निसम्म सेयागयरोमकूवपगलंतचिलिणगत्ता, सोगभरपवेदियंगमंगी नित्तया दोणविमणवयणा, करयलमलिय व्व कमलमाला, तक्खणओलुग्गदुब्बल सरीरलायण्णसुन्ननिच्छाया, गसिरीया पसिढिल मूसापडं खुष्णियसंवृष्णियधवलवलय-पब्भ?उत्तरिज्जा, मुज्छावसण?चेतगरुई, सुकुमालविकिण्णकेसहत्था, परसुणियत्त व चंपगलया, निव्वत्तमहे व इंदलट्ठी, विमुक्कसंधिबंधणा कोट्टिमतलंसि धसत्ति सव्वंहिं संनिवडिया । तए ण सा जमालिस्स खत्तियकुमारस्स माया ससंभमोवत्तियाए तुरियं कंचभिंगारमुहविणिग्गय-सीयलजल-विमलधार-परिसिच्चमाणनिव्वावियगायलट्ठी, उक्खेवय-तालियंट-वीयणगजणियवाएणं, सफुसिएणं अंतउरपरपरिजण आसासिया समाणी रोयमाणी कंदमाणी सोयमाणी विलवमाणी जमालिखत्तियकुमारं एवं वयासी--"तुमं सि णं जाया ! अम्हं एगे पुत्ते इठे कंते पिए मणुणे मणामे थेज वेसासिए संमए बहुमए अगुमए भंडकरंडगसमाणे रयणे रयणन्भूए जीविऊसविए हिययनंदिजणणे उंबरपुप्फ पिव दुल्लभे सवणयाए, किमंग ! पुण पासणयाए ? तं नो खलु जाया ! अम्हे इच्छामो तुभं खणमवि विप्पयोगं, तं अच्छाहि ताव जाया ! -जाव-ताव अम्हे जीवामो तओ पच्छा अम्मेहि कालगहि समाणेहि परिणयवए वढियकुलवंसतंतुकज्जम्मि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओं अणगारियं पव्वइहिसि । तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं व्यासी--"तहा वि णं तं अम्मताओ ! जणं तुब्भे मम एवं ववह-तुमं सि णं जाया ! अम्हं एगे पुत्ते इठे कते तं चेव-जाव-पव्वइहिसि, एवं खल अम्मताओ ! माणुस्सए भवे अणेगजाइ-जरा-मरण-रोगसारीरमाणसपकामदुक्खवेयण-वसणसतोक्दवाभिभूए अधुवे अणितिए असासए संझन्भरागसरिसे जलबुब्बुदसमाणे कुसग्गजबिंदुसन्निभे सुविणदसणोवमे विज्जुलयाचंचले अणिच्चे सडण-पडण-विद्धसणधम्मे, पुचि वा पच्छा वा अवस्तवियजहियव्वे भविस्सइ, से केस णं जाणइ अम्मताओ ! के पुब्धि गमणयाए, के पच्छा गमणयाए ? तं इच्छामि णं अम्मताओ ! तुहि अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पच्वइत्तए । तए णं तं जमालि खत्तियकुमारं अम्मापियरी एवं क्यासी--"इमं च ते जाया ! सुरीरगं पविसिटुरूवं लक्खण-वंजण-गुणोववेयं उत्तमबल-बोरियसत्तजुत्त विष्णाणवियक्खणं ससोहग्गगुणसमूसियं अभिजायमहक्खमं विविहवाहि-रोगरहियं, निरुवय-उदत्त-लट्ठपंचिंदियपडु पढमजोवणत्थं अणेग उत्तमगुर्लाह संजुत्तं, तं अगहोहि ताव जाया ! नियगसरोररूव-सोहग्ग-जोधणगुणे, तओ पच्छा अणुभूय नियगसरीररूव-सोहग्ग-जोवणगुण अम्हेहि कालगएहि समाहिं परिणयवए वढियकुलवंसतंतुकज्जम्मि निरक्यक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भक्त्तिा अगाराओ अणगारियं पव्व इहिसि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org