SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ २१. अम्मडपरिव्वायगकहाणयं भगवइसुत्तम्मि अम्मडपरिवायगनिहेसो ३२८ तेगं कालेणं तेणं समएणं अम्मडस्स परिव्वायगस्स सत्त अंतेवासीसया गिम्हकालसमयंसि एवं जहा उववाइए-जाव-आराहगा । बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खइ-जाव-एवं परवेइ-“एवं खलु अम्मडे परिव्वायगे कंपिल्लपुरे नयरे घरसए० एवं जहा उववाइए अम्मडस्स वत्तव्वया-जाब-बढप्पइण्णो अंतं काहह। भगवई श०१४ उ०८। को चेव णं अवहमाणे, से विनर बहुप्पसणे णो चेव णं अबहप्पणा दिण णो चेवणं अदिणे, अम्बड-अन्तेवासिकहाणयं तेसि णं परिवायगाणं कप्पइ मागहए पत्थए जलस्त पडिग्गाहित्तए से वि य बहमाणे णो चेव णं अवहमाणे, से वि य थिमि ओदए णो चेव णं कद्दमोदए, से विय बहप्पसणे णो चेव णं अबहप्पसणे, से विय परिपूए णो चेव णं अपरिपए, से विय गं दिण्णे णो चेवणं अदिण्णे, से वि य विवितए णो चेव णं हत्थपायचरुचमसपक्खालणठाए सिणाइत्तए वा । तेसि गं परिव्वायगाणं कप्पा मगहए आढए जलस्स पडिग्गाहित्तए, से वि य वहमाणे णो चेव णं अवहमाणे-जावणं अदिण्णे, से वि य हत्थपायचस्चमसपक्खालणठ्याए णो चेव णं पिबित्तए सिणाइत्तए था। ते णं परिचायगा एयारूवेणं विहारेणं विहरमाणा बहूई वासाई परियाय पाउणंति, पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं बंभलोए कप्पे देवत्ताए उक्वतारो भवंति, तहि तेसिं गई तहि तेसि ठिई दस सागरोवमाई ठिई पण्णत्ता, सेसं तं चेव । सत्तण्हं सयाणं अम्मडसिस्साणं अडवीए संगहियउदगक्खओ ३२९ तेणं कालेणं तेणं समएणं अम्मडस्स परिवायगस्त सत्त अंतेवासिसयाई गिम्हकालप्तमयंसि जेट्ठामलमासंमि गंगाए महानईए उभओ कूलेणं कंपिल्लपुराओ जयराओ पुरिमतालं जयरं संपट्ठिया विहाराए । तए णं तेसि परिव्वाचगाणं तीसे अगामियाए छिण्णोवायाए दोहमद्वाए अडवीए कंचि देसंतरमणुपत्ताणं से पुव्वग्गहिए उदए अणुपुव्वेणं परिभुजमाणे झोणे । अदत्तअगहणवयं पालयाणं सत्तसयाणं परिव्वायगाणं संलहणापुव्वं समाहिमरणं देवलोगप्पत्ती य ३३० तए णं ते परिवाया झोणोदगा समाणा तण्हाए पारम्भमाणा पारब्भमाणा उदगदातारमपस्तमाणा अण्णमण्णं सद्दावेति, सद्दावेत्ता एवं वयासी"एवं खलु देवणुप्पिया! अम्ह इमीसे अगामि.ए-जाव-अडवीए कंचि देसंतरमणुपत्ताणं से उदए-जाव-झोणे, तं सेयं खलु देवाणुप्पिया! अम्हं इमीले अगामियाए-जाव-अडवीए उदगदातारस्स सव्वओ समंता मग्गणगवेसणं करित्तए"त्ति कट्ट अरणमण्णस्स अंतिए एयमझें पडिसुणेति, पडिसुणेत्ता तीसे अगामियाए-जाव-अडवीए उदगदाता रस्स सवओ समंता मग्गणगवेसणं करेंति करेता उदगदाता मलभनाणा दोच्चंपि अण्णमण्णं सद्दवेत्ति रूदावेत्ता एवं क्यासी"इहण्णं देवाणुप्पिया! उदगदातारो णत्थि, तं णो खल कप्पइ, अम्ह अदिण्णं गिण्हित्तए, [क्वचित्-अदिण्णं भुंजितए] अदिण्णं साइज्जितए, तं मा णं अम्हे इणि आवइकालं पि अदिपणं गिण्हामो अदिण्णं साइज्जामो, मा णं अम्हं तवलोवे भविस्सइ। तं सेयं खल अम्हं देवाणुप्पि ! दिंडयं पुडि ओ य कंचणियाओ य करोडियाओ य भिसियाओ छण्णालए य अंकुसए य केसरियाओ य पवितए य गणेत्ति ओ य छत्तए य वाहणाओ य पाउयाओ य धाउरत्ताओ एगते एडित्ता गंगं महाणइं ओगाहित्ता वालुयासंथा ए संयत्तिा संलेहणाझूसियाणं भत्तपाणपडियाइक्खियाणं पाओवगयाणं कालं अणवकखमाणाणं विहरित्तए"त्ति कटु, अण्णमण्णस्स अंलिए एन्टुं पडिसुणेति, पडिसुणेत्ता तिदंडए य-जाव-एगंते एडेति, एडेता गंगं महाणई ओगाहेंति ओगाहित्ता वालुआसंथारए संथरंति, सर्था त्ता वालु-संथा यं दुहिति, दुरुहित्ता पुरत्याभिमुहा संपलियंकनिसण्णा करयल -जाव-कटु एवं क्यासी-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy