SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ कूणियस्स महावीरसमवसरणगमण-धम्मसवणपसंगो ३७१ छत्ता समणं भगवं महावाणयाए गायलट्ठीए ४ चक्लुप्फासे म त मंसित्ता कूणियरायं दुरुहंति, दुरूहित्ता णियगपरियालसद्धि संपरिबुडाओ चंपाए णयरीए मज्झमज्झेणं णिग्गच्छंति, णिग्गच्छित्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छंति, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्तादीए तित्थयराइसेसे पासंति, पासित्ता पाडियक्कपाडियक्काइं जाणाई ठवेति, ठवित्ता जाहितो पच्चोरुहंति, पच्चोरुहित्ता बहूहिं खुज्जाहि-जाव-परिक्खित्ताओ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति । तं जहा-१ सचित्ताणं दव्वाणं विओसरणयाए २ अचित्ताणं दव्वाणं अविओसरणयाए ३ विणओणयाए गायलट्ठीए ४ चक्खुप्फासे अंजलिपग्गहेणं ५ मणसो एंगत्तिभावकरणेणं; समणं भगवं महावीरं तिक्खुत्तो आदाहिणपयाहिणं करेंति, करेत्ता वंदति णमंसंति, वंदित्ता णमंसित्ता कूणियरायं पुरओकटु ठिइयाओ चेव सपरिवाराओ अभिमुहाओ विणएणं पंजलिकडाओ पज्जुवासंति । भगवओ महावीरस्स धम्मदेसणा ३२४ तए णं समणे भगवं महावीरे कूणियस्स रण्णो भंभसारपुत्तस्स्स सुभद्दापमुहाणं देवीणं तोसे य महतिमहालियाए परिसाए इसि परिसाए मुणिपरिसाए जइपरिसाए देवपरिसाए अणेगसयाए अणेगसयवंदाए अणेग सयवंदपरिवाराए ओहबले अइबले महब्बले अपरिमियबलबोरियतेयमाहप्पतिजुत्ते सारयणवत्थणियमहुरगंभोरकोंचणिग्घोसदुंदुभिस्सरे उरे वित्थडाए कंठे वट्टियाए सिरे समाइण्णाए अगरलाए अमम्मणाए सुव्वत्तक्खरसण्णिवाइयाए पुण्णरताए सव्वभासाणुगामिणोए सरस्सईए जोयणगोहारिणा सरेणं अद्धमागहाए भासाए भासइ अरिहा धम्म परिकहेइ। तेसि सम्वेसि आरियमणारियाणं अगिलाए धम्म आइक्खइ। सावि य णं अद्धमागहा भासा तेसि सव्वेसि आरियमणारियाणं अपणो सभासाए परिणामेणं परिणमइ । तं जहा-अत्थि लोए, अत्थि अलोए, एवं जीवा अजीवा बंधे मोक्खे पुण्णे पावे आसवे संवरे वेयणा णिज्जरा अरिहंता चक्कवट्टो बलदेवा वासुदेवा नरगा रइया तिरिक्खजोणिया तिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोया सिद्धी सिद्धा परिणिन्वाणे परिणिन्वया अस्थि पाणाइवाए-जाव-'आणाए आराहए भवति । परिसाए धम्मपडिवत्ती, सगिहगमणं च ३२५ तए णं सा महतिमहालिया मणूसपरिसा समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा णिसम्म हट्टतुट्ठ-जाव-हियया उट्ठाए उ8 इ, उद्वित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता अत्थेगइया मुंडे भवित्ता अगाराओ अणगारियं पव्वइया, अत्थेगइया पंचाणुव्वइयं सत्तसिक्खावइयं-दुवालसविहं गिहिधम्म पडिवण्णा । अवसेसा णं परिसा समणं भगवं महावीरं वंदइ गमंसइ, वंदित्ता णमंसित्ता एवं क्यासी-"सुअक्खाए ते भंते ! निग्गंथे पाक्यणे एवं सुपण्णत्ते सुभासिए सुविणीए सुभाचिए, अगुत्तरे ते भंते ! निग्गंथे पावयणे, धम्म णं आइक्खमाणा तुन्भे उवसमं आइक्खह, उवसमं आइक्खमाणा विवेगं आइक्खह, विवेगं आइक्खमाणा वेरमणं आइक्खह, वेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खह, णत्थि णं अण्णे केइ समणे वा माहणे वा जे एरिसं धम्ममाइक्खित्तए, किमंग पुण एत्तो उत्तरतरं?" एवं वदित्ता जामेव दिसं पाउन्भूया तामेव दिसं पडिगया। कणियकयधम्मदेसणपसंसा सगिहगमणं च ३२६ तए णं से कूणिए राया भंभसारपुत्ते समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा णिसम्म हट्ठतुट्ठ-जाव-हियए उट्ठाए उठेइ, उट्टित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-"सुयक्खाए ते भंते ! निग्गंथे पावयणे-जाव-किमंग पुण एत्तो उत्तरतरं?" एवं वदित्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए। सुभद्दाईणं कुणियभज्जाणं धम्मदेसणापसंसा सगिहगमणं च ३२७ तए णं ताओ सुभद्दापमुहाओ देवीओ समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा णिसम्म हवतुद्व-जाव-हिययाओ उढाए उठेति उठेत्ता समणं भगवं नहावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेंति, करेत्ता वंदंति णमंसंति, वंदित्ता णमंसित्ता एवं क्यासी"सुयक्खाए णं भंते ! निग्गंथे पावयणे-जाब-किमंग पुण एत्तो उत्तरतरं ?,” एवं वदित्ता जामेव दिसि पाउन्भूयाओ तामेव दिसि पडिगयाओ। ओव० सु० १-३७ । १. यावत्करणानिर्दिष्टो ग्रन्थसन्दर्भ औपपातिकसूत्रादवगन्तव्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy