________________
३६४
धम्मकहाणुओगे चउत्थो खंधो हिए विचित्तसुहकेउभूए वावी-पुक्खरिणी-दीहियासु य सुनिवेसियरम्मजालहरए पिडिमणीहारिमं सुगंधि सुहसुराभिमणहरं च महया गंधद्धाणि मुयंता णाणाविहगुच्छ-गुम्म-मंडक्गघरगसुहसेउकेउबहुला अगरहजाणजुग्गसिबियपविमोयणा सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा।
असोगवरपायवे ३०९ तस्स णं वणसंडस्स बहुमज्झदेसभाए एत्थ णं महं एक्के असोगवरपायवे पण्णत्ते, [वाचनान्तरे अधिकः पाठः --दूरोवगयकंदमूलवट्टल
टुसंठियसिलिट्ठ-घणमसिणनिद्धसुजायनिरुवहयुध्विद्धपवरखंधी अणेगनरपवरभुयागेज्झे कुसुमभरसमोणमंतपत्तलविसालसाले महुयरिभमरगणगुमगुमाइयनिलितडितसस्सिरीए णाणासउणगणमिहुणसुमहुरकण्णसुहपलत्तसहमहुरे ] कुस-विकुसविसुद्ध रुक्खमूले मूलमंते कंदमंते -जाव-परिमोयणे सुरम्मे पासादीए दरिसणिज्जे अभिरुवे पडिरूवे। से णं असोगवरपायवे अणेहि बहूहिं तिलएहि लउहि छत्तोवेहि सिरीसेसि सत्तवणेहि दहिवणेहि लोहि धवेहि चंद
हिं अज्जणेहिं णोवेहि कुडएहि कलंहिं सन्वेहि फणसेहि दालिमेहिं सालेहि तालेहिं तमालेहि पियएहि पियंगूहिं पुरोवहि रायरोहिं गंदिरोहिं सवओ समंता संपरिक्खिते । ते णं तिलया लउया-जाव-णंदिरुक्खा कुसचिकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो, एएसि वण्णओ भाणियन्वो-जाव-सिवियपरिमोयणा सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । ते णं तिलया-जाव-णंदिरुख्खा अण्णेहिं बहूहि पउमलयाहिं णागलयाहि असोअलयाहि चंपगलयाहिं चूयलयाहिं वणलयाहि वासंतियलयाहिं अइमुत्तयलयाहिं कुंदलयाहिं सामलयाहि सव्वओ समंता संपरिक्खित्ता। ताओ णं पउमलयाओ णिच्चं कुसुमियाओ-जाव-वडिसयधराओ पासादीयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ। [पुस्तकान्तरगतोऽधिकः पाटः-तस्स णं असोगवरपायवस्स उरि बहवे अट्ट अट्ठ मंगलया पण्णत्ता । तं जहा-१. सोत्थिय-२. सिरिवच्छ-३. नंदियावत्त-४. बद्धमाणग-५. भद्दासण-६. कलस-७. मच्छ-८ दप्पणा सन्धरयणामया अच्छा सण्हा मण्हा घट्ठा मट्ठा नोरया निम्मला निप्पंका निक्कंक डच्छाया सप्पहा समिरिया सउज्जोया पासादीया दरिसणिज्जा अभिरूषा पडिरूवा। तस्स णं असोगवरपायवस्स उरि बहवे किण्हचामरज्या नोलचामरज्झया लोहियचामरज्झया सुक्किलचामरज्झया हालिद्दचामरज्झया अच्छा सण्हा रुप्पपट्टा वयरामयदंडा जलयामलगंधिया सुरम्मा पासादीया दरिसणिज्जा अभिरुवा पडिरूवा। तस्स णं असोगवरपायवस्स उरि बहवे छत्ताइच्छत्ता पडामाइपडागा घंटाजुयला चामरजुयला उप्पलहत्थगा पउमहत्थगा कुमुयहत्थगा कुसुमहत्थगा नलिगहत्थगा सुभगहत्थगा सोगंधिवहत्थगा पुंडरीयहत्थगा महापुंडरीयहत्था सयवत्तहत्था सहस्सपत्तहत्था सव्वरयणामया अच्छा-जाव-पडिरूवा।]
पुढविसिलापट्टओ ३१० तस्स णं असोगवरपायवस्स हेट्ठा ईसि खंधसमल्लोणे एत्थ णं महं एक्के पुढविसिलापट्टए पण्णते, विक्खंभायामउस्सेहसुप्पमाणे किण्हे
अंजणग-घण-कुवलय हलहरकोसेज्जा-ऽऽगास--केस-कज्जलंगो-खंजण--सिंगभेद-रिट्ठय-जंबूफलअसणग-सणबंधणणीलुप्पलपत्तनिकर-अयसिकुसुमप्पगासे मरणय-मसार-कलित-णयणकोयरासिवण्णे णिद्धघणे अट्ठसिरे आयंसयतलोवमे सुरम्मे ईहामिय-उसभ-तुरग-गर-मगरविहग-वालगकिण्णर-रुरु-सरभ-चमर-कुंजर-वणलय-पउमलय-भत्तिचित्ते आईणगरूय-बूर-णवणीय-तूल-फरिसे सोहासणसंठिए पासादीए दरिसणिज्जे अभिरुवे पडिरूवे। [वाचनान्तरपाठ:--अंजणग-घण-कुवलय-हलहरकोसेज्ज-सरिसे आगास-केस-कज्जल-कक्केयण-इंदणील-अयसिकुसुम-प्पगासे भिगंजणसिंगभेय-रिटुग-नोल-गुलिया-गवलाइरेग-भमर-निकुरूंबभूए जंबूफल-सण--कुसुमबंधननोलुम्पलपत्त-निगरमरगया-ऽऽसासग-नयणकोयारासिवण्णे निद्धे घणे अझुसिरे रूवगपडिरूवदरिसणिज्जे आयंसगतलोवमे सुरम्मे सोहासणसंठिए सुरूवे मुत्ताजालखइयंतकम्मे आईणगरूय-बूर-नवणीयतूलकासे सव्वरयणामए अच्छे-जाव-पडिरूवे ।।
चंपाए कोणिए राया ३११ तत्थ णं चंपाए णयरीए कोणिए णाम राया परिवसइ, महयाहिमवंतमहंतमलयमंदरमहिंदसारे अच्चंतविसुद्धदोहरायकुलवंससुप्पसूए
पिरंतरं राथलक्खणविराइयंगमंगे बहुजगबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुइए मुद्धाहिसित्ते माउपिउसुजाए दयपत्ते सीमंकरे
Jain-Education-international
For Private & Personal Use Only
www.jainelibrary.org