SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ ३५२ धम्मकहाणुमोये चउत्यो बंधी लेतियापियस्स अणसणं २७८ तए णं तस्स लेतियापियस्स समणोवासगस्स अण्णदा कदाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयं अजास्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था--"एवं खलु अहं इमेणं एयारूवेणं ओरालेणं विउलेणं पयत्तेणं पगहिएणं तवोकम्मेणं सुक्के लुक्के निम्मंसे अट्ठिचम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाए । तं अत्थि ता मे उट्ठाणे कम्मे बले बोरिए पुरिसक्कार-परक्कमे सद्धा-धिइ-संवेगे, तं जावता मे अत्थि उट्ठाणे कम्मे बले वीरिए पुरिसक्कार-परक्कमे सद्धा-धिइ-संवेगे,-जाव-य मे धम्मायरिए धम्मोवएसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ, तावता मे सेयं कल्लं पाउप्पभायाए रयणीए-जावउट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते अपच्छिममारणंतियसंलेहणा-झूसणा-झूसियस्स भत्तपाण-पडियाइक्खियस्स, कालं अणवकंखमाणस्स, विहरित्तए" । एवं संपेहेइ, संपेहेत्ता कल्लं पाउप्पभायाए रयणीए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते अपच्छिममारणंतियसलेहणा-झूसणा-भूसिए भत्तपाण-पडियाइक्खिए कालं अणवकंखमाणे विहरइ । लेतियापियस्स समाहिमरणं देवलोगप्पत्ती तयणंतरं च सिद्धिगमणनिरूवणं २७९ तए णं से लेतियापिता समणोवासए बहूहि सील-व्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासेहि अप्पाणं भावेत्ता, बोसं वासाई समणो वासगपरियायं पाउणिता, एक्कारस य उवासगपडिमाओ सम्मं काएणं फासित्ता, मासियाए संलेहणाए अत्ताणं झूसित्ता, सट्टि भत्ताई अणसणाए छेदत्ता, आलोइय-पडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणकीले विमाणे देवत्ताए उववणे । तत्य णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाई ठिई पण्णत्ता । लेतियापियस्स वि देवस्स चत्तारि पलिओवमाइं ठिई पण्णत्ता। "से णं भंते ! लेतियापिता ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिं गिमिहिइ ? कहिं उववज्जिहिइ ?" "गोयमा ! महाविदेहे वासे सिज्निहिइ बुज्झिहिइ मुच्चिहिइ सुव्वदुक्खाणमंतं काहिइ" । उवा. अ०१० । १५. इसिभद्दपुत्ताइणो समणोवासगा आलभियाए इसिभद्दपुत्ताई समणोवासगा २८० तेणं कालेणं तेणं समएणं आलभिया नाम नगरी होत्या--यण्णओ । संखवणे चेइए-वण्णओ । तत्थ णं आलभियाए नगरीए बहवे इसिभद्दपुतपामोक्खा समणोवासया परिवसंति--अड्ढा-जाव-बहुजणस्स अपरिभूया अभिगयजीवा जीवा-जाव-अहापरिग्गहिएहि तवोकम्मेहि अप्पाणं भावमाणा विहरति । देवठिइविसए विवादो २८१ तए णं तेसि समणोवासयाणं अण्णया कयाइ एगयओ समुवागयाणं सहियाणं सण्णिविट्ठाणं सणिसण्णाणं अयमेयारवे मिहोकहास मुल्लावे समुप्पज्जित्था--"देवलोगेसु णं अज्जो ! देवाणं केवतियं कालं ठिती पण्णत्ता ?" तए णं से इसिभद्दपुत्ते समणोवासए देवट्टिती-गहिय? ते समणोवासए एवं क्यासी"देवलोएसु णं अज्जो ! देवाणं जहणणं दसवाससहस्साई ठिती पण्णत्ता, तेण परं समयाहिया, दुसमयाहिया, तिसमयाहिया-जावदससमयाहिया, संखेज्जसमयाहिया, असंखेज्जसमयाहिया, उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पण्णता । तेण परं बोच्छिण्णा देवा य देवलोगा य" । तए णं ते समणोवासया इसिमद्दपुत्तस्स समणोवासगस्स एवमाइक्खमाणस्स-जाव-एवं पल्वेमाणस्स एयम8 नो सद्दहंति नो पत्तियंति नो रोयंति, एयम8 असद्दहमाणा अपत्तियमाणा अरोयमाणा जामेव दिसं पाउन्भूया तामेव दिसं पडिगया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy