________________
३४८
धम्मकहाणुओगे चउत्थो खंधो
महावीर तिक्ख तो आप्पाजलउड पज्जवासइ । परिकहेड।
भगवओ महावीरस्स समवसरणं २५८ तेणं कालेणं तेणं समएणं सामी समोसढे।
परिसा निग्गया। कूणिए राया जहा, तहा जियसत्तू निग्गच्छइ-जाव-पज्जुवासइ।
मंदिणीपियस्स समवसरणे गमणं धम्मसवणं च २५९ तए णं से नंदिणीपिया गाहावई इमीसे कहाए लद्धठे समाणे--"एवं खलु समणे भगवं महावीरे पुव्वाणुपुयि चरमाणे गामाणुगामं
दुइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव सावत्थीए नयरीए बहिया कोट्ठए चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ।" तं महप्फलं खलु भो ! देवाणुप्पिया! तहारूवाणं अरहंताणं भगवंताणं णामगोयस्स वि सवणयाए, किमंग पुण अभिगमण-वंदणणमंसण-पडिपुच्छणपज्जुवासणयाए ? एगस्स वि आरियस्स धम्मियस्स सुक्यणस्स सवणयाए, किमंग पुण विउलस्स अट्ठस्स गहणयाए ? तं गच्छामि गं देवाणुप्पिया ! समणं भगवं महावीरं वदामि णमंसामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं पज्जवासामि-एवं संपेहेइ, संपेहेता व्हाए कयबलिकम्मे कय-कोउय-मंगल-पायच्छित्ते सुद्धप्पावेसाई मंगल्लाई वत्थाई पवरपरिहिए अप्पमहग्याभरणालंकियसरीरे सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता सकोरेंट-मल्लदामेणं छत्तणं धरिज्जमाणणं मणुस्सवग्गुरापरिखित्ते पादविहारचारेणं सात्थि नरि मज्झमझेणं निग्गच्छइ, निग्गच्छित्ता जेणामेव कोट्ठए चेइए, जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता पच्चासण्णे गाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ। तए णं समणे भगवं महावीरे नंदिणीपियस्स गाहावइस्स तीसे य महइमहालियाए परिसाए-जाव-धम्म परिकहेइ। परिसा पडिगया, राया य गए।
मंदिणीपियस्स गिहिधम्म-पडिवत्ती २६० तए णं से नंदिणीपिया गाहावई समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हटतुट्ठ-चित्तमाणंदिए पोइमणे परम
सोमणस्सिए हरिसवस-विसप्पमाणहियए उढाए उठेइ, उठेत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं क्यासी-“सद्दहामि णं भंते ! निग्गंथं पावयणं, पत्तियामि णं भंते ! निग्गंथं पावयणं, रोएमि णं भंते! निग्गंथं पावयणं, अब्भुठेमि णं भंते! निग्गंथं पावयणं । एवमेयं भंते! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते! इच्छियमेयं भंते ! पडिच्छियमेयं भंते। इच्छिय-पडिच्छियमेयं भंते ! से जहेयं तुम्भे वदह । जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर-तलवर-माडंबिय-कोडुंबिय-इन्भ-सेट्ठि-सेणावइ-सत्थवाहप्पभिइया मुंडा भवित्ता अगाराओ अणगारियं पव्वइया, नो खलु अहं तहा संचाएमि मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए। अहं णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं-दुवालसविहं सावगधम्म पडिवज्जिस्सामि"। "अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि"। तए णं से नंदिणीपिया गाहावई समणस्स भगवओ महावीरस्स अंतिए सावयधम्म पडिवज्जह ।
भगवओ जणवयविहारो २६१ तए णं समणे भगवं महावीरे अण्णदा कदाइ सावत्थीए नयरोए कोट्ठयाओ चेइयाओ पडिणिक्खमइ, पडिणिक्खमित्ता बहिया जण
वयविहारं विहरइ ।
मंदिणोपियस्स समणोवासगचरिया २६२ तए णं से नंदिणीपिया समणोवासए जाए-अभिगयजीवाजीवे-जाव-समणे निग्गंथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं
वत्थ-पडिग्गह-कंबल-पायपुछणणं ओसह-भेसज्जेणं पाडिहारिएण य पीढ-फलग-सेज्जा-संथारएणं पडिलाभेमाणे विहरई ।
अस्सिणीए समणोवासियाचरिया २६३ तए णं सा अस्सिणी भारिया समणोवासिया जाया--अभिगयजीवाजीवा-जाव-समणे निग्गंथे फासु-एसणिज्जेणं असण-पाण-खाइम
साइमेणं वत्य-पडिग्गह-कंबल-पायपुछणेणं ओसह-मेसज्जेणं पाडिहारिएण य पीट-फलग-सेज्जा-संथारएणं पडिलाभमाणी विहरह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org