SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ महासतयमाहावइकहाणगं महासतगस्स अणसणं २४४ तए णं तस्स महासतगस्स समणोवासयगस्स अण्णदा कदाइ पुव्यरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स अयं अज्झथिए चितिए पथिए मणोगए संकप्पे समुप्पज्जित्था--"एवं खलु अहं इमणं ओरालेणं विउलेणं पयत्तणं पग्गहिएणं तवोकम्मेणं सुक्के लुक्खे निम्मंसे अद्विचम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाए। तं अस्थि ता मे उढाणे कम्मे बले वीरिए पुरिसक्कार-परकम्मे सद्धाधिइ-संवेगे, तं जावता में अस्थि उढाणे कम्मे बले वीरिए पुरिसक्कार-परक्कमे सद्धा-धिइ-संवेगे,-जाव-य मे धम्मायरिए धम्मोवएसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ, तावता मे सेयं कल्लं पाउप्पभायाए रयणीए-जाव-उट्टियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते अपच्छिममारणंतियसलेहणालसणा-मुसियस्स भत्तपाण-पडियाइक्खियस्स, कालं अणवकंखमाणस्स विहरित्तए" । एवं संपेहेइ, संपेहेत्ता कल्लं पाउप्पभायाए रयणीए उट्ठियम्मि सूरे सहस्सरस्सिम्मि विणयरे तेयसा जलते अपच्छिममारणंतियसंलेहणा-झसणामूसिए भत्तपाण-पडियाइक्खिए कालं अणवकंखमाणे विहरह। महासतगस्स ओहिनाणुप्पत्ती २४५ तए गं तस्स महासतगस्स समणोवासगस्स सुभेणं अजमवसाणणं सुभेणं परिणामेणं लेसाहिं विसुज्झमाणीहि, तदावरणिज्जाणं कम्माणं खोपसमेणं ओहिणाणे समुप्पण्णे पुरत्थिमेणं लवणसमुद्दे जोयणसाहस्सियं खेत्तं जाणइ पासइ, दक्खिणणं लवणसमुद्दे जोयणसाहस्सियं खेतं जाणइ पासइ, पच्चत्थिमेणं लवणसमुद्दे जोयणसाहस्सियं खेत्तं जाणइ पासइ उत्तरेणं-जाव-चुल्लहिमवंतं वासहरपव्वयं पव्वयं जाणइ, पासइ [उड्ढं जाव सोहम्मं कप्पं जाणइ पासइ ?] अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चउरासीइवाससहस्सद्विइयं जाणइपास। महासतगस्स पुणरवि रेवतीकओ अणुकूलो उवसग्गो २४६ तए णं सा रेवती गाहावाणी अण्णदा कदाइ मत्ता लुलिया विइण्णकेसी उत्तरिज्जयं विकड्ढमाणी-विकड्ढमाणी जेणेव पोसहसाला, जेणेव महासतए समणोवासए, तेणेव उवागच्छइ, उवागच्छित्ता महासतयं समणोवासयं एवं बयासी--"हंभो ! महासतया ! समणोवासया ! किं गं तुम्भं देवाणुप्पिया ! धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण वा, जं णं तुम मए सद्धि ओरालाई माणुस्सयाई भोगभोगाई भंजमाणे नो विहरसि ?" तए णं सेमहासतए समणोवासए रेवतीए गाहावइणीए एयम8 नो आढाइ नो परियाणाइ, अणाढायमाणे अपरियाणमाणे तुसिणीए धम्मज्माणोवगए विहरइ । तए णं सा रेवती गाहावइणी महासतयं समणोवासयं बोच्चं पि तच्चं पि एवं क्यासी-"हमो ! महासतया ! समणोवासया"! किंजं तुब्भं देवाणुप्पिया ! धम्मेण वा पुग्मेण या सग्गेण वा मोक्खण था, जं गं तुम मए सद्धि ओरालाई माणुस्सयाई भोगमोमाई भुजमाणे नो विहरसि ?" । महासतगस्स विक्खेवो तेण य रेवतीए मरणाणंतरं नरयगमण कहणं २४७ तए णं से महासतए समणोवासए रेवतीए गाहावइणीए दोच्चं पि तच्चं पि एवं वुत्ते समाणे आसुरत्ते रु? कुविए चंडिक्किए मिसिमिसीयमाणे ओहिं पउंजइ, पउंजित्ता ओहिणा आमोएइ, आभोएत्ता रेवति गाहावइणि एवं वयासी-"हंभो ! रेवती ! अप्पत्थियपत्थिए ! तुरंत-पंत-लक्खणे ! होणपुग्णचाउद्दतिए ! सिरि-हिरि-धिइ-कित्ति-परिवज्जिए ! एवं खलु तुम अंतो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया समाणी अट्ट-दुहट्ट-चसट्टा असमाहिपत्ता कालमासे कालं किच्चा अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीतिवाससहस्सटिइएसु नेरइएसु नेर इयत्ताए उववज्जिहिसि"। तए णं सा रेवती गाहावइणी महासतएणं समणोवासएणं एवं वुत्ता समाणी-"रु? णं ममं महासतए समणोवासए ! होणे गं मम महासतए समणोवासए ! अवझाया गं अहं महासतएणं समयोवासएणं, न नज्जइ णं अहं केणावि कु-मारेणं मारिज्जिस्सामि"-त्ति कटु भीया तत्था तसिया उचिग्गा संजायभया सणियं-सणियं पच्चोसक्कइ, पच्चोसक्कित्ता जेणेव सए गिहे, तेणेव उवागच्छइ, उवागच्छित्ता ओहयमणसंकप्पा चिंतासोगसागरसंपविट्ठा करयलपल्हत्थमुहा अट्टज्झाणोवगया भूमिगयदिट्ठिया झियाइ । तए णं सा रेवती गाहावइणी अंतो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया अट्ट-दुहट्ट-वसट्टा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लोलु यच्चुए नरए चउरासीतिवाससहस्सदिइएसु नेरइएसु नेरइयत्ताए उववण्णा । पक०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy