SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ ३४४ धम्मकहाणुओगे चउत्थो बंधो तए णं सा रेवती गाहावइणी तेहि गोणमंसेहिं सोल्लेहि य तलिएहि य मज्जिएहि सुरं च महुं च मेरगं च मज्जं च सीधं च पसण्णं च आसाएमाणी विसाएमाणी परिभाएमाणी परिमंजेमाणी विहरइ । महासतगस्स धम्मजागरिया तए गं तस्स महासतगस्स समणोवासगस्स बहूहि सोल-व्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासेहि अप्पाणं भावमाणस्स चोद्दस संवच्छरा वीइक्कंता । पण्णरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अण्णदा कदाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुपज्जित्था--"एवं खलु अहं रायगिहे नयरे बहूणं-जाव-आपुच्छणिज्जे पडिपुच्छणिज्जे, सयस्स वि य णं कुड़बस्स मेढी-जाव-सव्वकज्जवड्ढावए, तं एतेणं वक्खेवेणं अहं नो संचाएमि समणस्स भगवओ महावीरस्स अंतियं धम्मपत्ति उवसंपज्जित्ता णं विहरित्तए"। तए णं से महासतए समणोवासए जेटुपुत्तं मित्त-नाइ-नियग-सयण-संबंधि-परिजणं च आपुच्छइ, आपुच्छित्ता सयाओ गिहाओ पडिणिक्खिमइ, पडिणिक्खमित्ता रायगिहं नयरं मसंमज्मणं निग्गच्छइ, निग्गच्छित्ता जेणेव पोसहसाला, तेणेव उवागच्छइ, उवागच्छित्ता पोसहसालं पमज्जइ, पमज्जित्ता उच्चारपासवणभूमि पडिलेहेइ, पडिलेहेत्ता दत्मसंथारयं संथरेइ, संपरेता दन्भसंथारयं दुरुहइ, दुरुहिता, पोसहसालाए पोसहिए बंभयारी उम्मुक्कमणि-सुक्ण्णे क्वगयमाला-वण्णग-विलेवणे निक्खित्तसत्थमुसले एगे अबीए दब्भसंथारोवगए समणस्स भगवओ महावीरस्स अंतियं धम्मपण्णत्ति उपसंपज्जित्ताणं विहरइ । महासतगस्स अणुकलो रेवतीकओ उवसग्गो २४२ तर णं सा रेवती गाहावइणी मत्ता लुलिया विइण्णकेसी उत्तरिज्जयं विकटमाणी-विकड्ढमाणी जेणेव पोसहसाला जणव महासतए समणोवासए, तेणेव उवागच्छइ, उवागच्छित्ता मोहुम्मायजणणाई सिंगारिणई इत्थिभावाइं उवदंसेमाणी-उवदंसेमाणी महासतयं समणोवासयं एवं क्यासी-"हंभो ! महासतया ! समणोवासया ! धम्मकामया ! पुष्णकामया ! सग्गकामया! मोक्खकामया! धम्मकंखिया ! पुण्णकंखिया ! सग्गकंखिया ! मोक्खकंखिया ! धम्मपिवासिया ! पुण्णपिवासिया ! सग्गपिवासिया ! मोक्खपिवासिया ! कि णं तुम्भं देवाणुप्पिया ! धम्मेण वा पुण्णण वा सग्गेण वा मोक्खण वा, जं णं तुम मए सद्धि ओरालाई माणुस्सयाई भोगभोगाइं भुजमाणे नो विहरसि ?" तए णं से महासतए समणोवासए रेवतीए गाहावइणीए एयमटुं नो आढाइ नो परियाणाइ, अणाढायमाणे अपरियामाणे तुसिणीए धम्मज्झाणोवगए विहरइ । तए णं सा रेवती गाहावइणी महासतयं समणोवासयं दोच्चं पि तच्चं पि एवं वयासी-"हंभो ! महासतया ! समणोवासया ! कि णं तुम्भं देवाणु प्पिया ! धम्मेण वा पुण्णण वा सग्गेण वा मोक्खेण वा, जं णं तुम मए सद्धि ओगलाई माणुस्सयाई भोगभोगाइं भुजमाणे नो विहरसि ?" तए णं से महासतए समणोवासए रेवतीए गाहावइणीए वोच्चं पि तच्चं पि एवं बुत्ते समाणे एयमट्ठनो आढाइ नो परियाणाइ, अणाढायमाणे अपरियाणमाणे विहरइ । तए णं सा रेवती गाहावइणी महासतएणं समणोवासएणं अणाढाइज्जमाणी अपरियाणिज्जमाणी जामेव दिसं पाउन्भूया तामेव विसं पडिगया। महासतगस्स उवासगपडिमा-पडिवत्ती २४३ तए णं से महासतए समणोवासए पढम उवासगपडिम उवसंपज्जित्ताणं विहरइ । तए णं से महासतए समणोवासए पढम उवासगपडिमं अहासुत्तं अहाफप्पं अहामग्गं अहातच्चं सम्म काएणं फासेइ पालेइ सोहेइ तोरेइ कित्तेइ आराहेइ। तए णं से महासतए समणोवासए दोच्चं उवासगपडिम, एवं तच्चं, चउत्थं, पंचम, छटुं, सत्तम, अट्ठमं, नवम, वसमं, एक्कारसमं उवासगपडिमं अहासुत्तं महाकप्पं अहामग्गं अहातच्च सम्म काएणं फासेइ पालेइ सोहेइ तीरेइ कित्तेइ आराहेइ । तए णं से महासतए समणोवासए तेणं ओरालेणं विउलेणं पयतणं पग्गहिएणं तवोकम्मेणं सुक्के लुक्खे निम्मंसे अद्विचम्मावण किडिकिडियाभूए किसे धमणिसंतए जाए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy