SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ १२. महासतयगाहावइकहाणगं रायगिहे महासतए गाहावई २३२ तेणं कालेणं तेणं समएणं रायगिहे नयरे । गुणसिलए चेइए । सेणिए राया । तत्थ णं रायगिहे नयरे महासतए नाम गाहावई परिवसइ--अड्ढे-जाव-बहुजणस्स अपरिभए । तस्स णं महासतयस्स गाहावइस्स अट्ठ हिरण्णकोडोओ सकंसाओ निहाणपउत्ताओ, अट्ठ हिरण्णकोडीओ सकंसाओ बढिपउत्ताओ, अट्ठ हिरण्णकोडीओ सकंसाओ पवित्थरपउत्ताओ, अट्ठ क्या दसगोसाहस्सिएणं वएणं होत्था । से णं महासतए गाहावई बहूणं-जाव-आपुच्छणिज्जे पडिपुच्छणिज्जे, सयस्स वि य णं कुटुंबस्स मेढी-जाव-सव्वकज्जवड्ढावए यावि होत्था। तस्स णं महासतयस्स गाहावइस्स रेवतीपामोक्खाओ तेरस भारियाओ होत्था-अहीण-पडिपुण्ण-पंचिंदियसरीराओ-जाव-माणुस्सए काममोए पच्चणुभक्माणीओ विहरंति । तस्स णं महासतयस्स रेवतीए भारियाए कोलहरियाओ अट्ट हिरण्णकोडीओ, अट्ठ क्या दसगोसाहस्सिएणं वएणं होत्या । अवसेसाणं दुवालसण्हं भारियाणं कोलहरिया एगमेगा हिरण्णकोडी, एगमेगे य वए दसगोसाहस्सिएणं वएणं होत्था । भगवओ महावीरस्स समवसरणं २३३ तेणं कालेणं तेणं समएणं सामी समोसढे । परिसा निग्गया। कूणिए राया जहा, तहा सेणिओ निग्गच्छइ-जाव-पज्जुवासइ । २३४ महासतयस्स समवसरणे गमणं धम्मसवणं च तए णं से महासतए गाहावई इमोसे कहाए ल समाण-"एवं खलु समणे भगवं महावीरे पुष्वाणुपुन्धि चरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव रायगिहस्य नयरस्स बहिया गुणसिलए चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ।" "तं महप्फलं खलु भो ! देवाणुप्पिया! तहारूवाणं अरहंताणं भगवंताणं णामगोयस्स वि सवणयाए, किमंग पुण अभिगमण-बंदण-णमंसण-पडिपुच्छण-पज्जुवासणयाए ? एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स अट्ठस्स गहणयाए ? तं गच्छामि गं देवाणुप्पिया ! समणं भगवं महावीरं वदामि णमंसामि सक्कारेमि सम्मामि कल्लाणं मंगलं देवयं चेइयं पज्जुवासामि"-एवं संपेहेइ, संपेहेत्ता हाए कयबलिकम्मे कय-कोउय-मंगलपायच्छित्ते सुद्धप्पावेसाई मंगल्लाइं वत्थाई पवर परिहिए अप्पमहग्या भरणालंकियसरीरे सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं मणुस्सवगुरापरिखित्ते पादविहारचारेणं रायगिह नयरं मझमज्झेणं निग्गच्छा, निग्गच्छित्ता जेणामेव गुणसिलए चेइए, जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीर, तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ गमंसइ, वंदित्ता मंसित्ता पच्चासण्णे णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जवासइ । तए गं समणे भगवं महावीरे महासतयस्स गाहावइस्स तीसे य महइमहालियाए परिसाए-जाव-धम्म परिकहेइ । परिसा पडिगया, राया य गए। महासतयस्स गिहिधम्म-पडिवत्ती २३५ तए णं महासतए गाहावई समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हटतुट्ठ-चित्तमाणदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाण-हियए उट्ठाए उर्दुइ, उट्ठत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसद, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy