SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ३४० धम्मकहाणुओगे चउत्यो बंधी अग्गिमित्ताए पसिणो २२६ तए णं सा अग्गिमित्ता भारिया तं कोलाहलसदं सोच्चा निसम्म जेणेव सद्दालपुत्ते समणोवासए, तेणेव उवागच्छइ, उवागच्छित्ता सद्दालपुत्तं समणोवासयं एवं वयासी--"किण्णं देवाणुप्पिया ! तुम्भे गं महया-महया सद्देणं कोलाहले कए ?" सद्दालपुत्तस्स उत्तरं २२७ तए णं से सद्दालपुत्ते समणोवासए अग्गिमितं भारियं एवं क्यासी-"एवं खलु देवाणुप्पिए ! न याणामि के वि पुरिसे आसुरत्ते रु? कुविए चंडिक्किए मिसिमिसीयमाणे एगं महं नीलुप्पल-गवलगुलिय-अयसिकुसुमप्पगास खुरधारं असि गहाय ममं एवं वयासीहंभो ! सद्दालपुत्ता ! समणोवासया !-जाव-जइ णं तुमं अज्ज सोलाइं-जाव-न छडेसि न भंजेसि, तो ते अहं अज्ज जेट्टपुत्तं साओ गिहाओ नोमि नोणेत्ता तव अग्गओ घाएमि, घाएत्ता नव मंससोल्ले करेमि करेता आदाणभरियसि कडाहयंसि अद्दहेमि, अद्दहेत्ता तव गायं मंसेण य सोणिएण य आइंचामि, जहा णं तुम अट्ट-दुहट्ट-सट्टे अकाले चेव जीवियाओ ववरोविज्जसि । सए णं अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीए-जाव-विहरामि । तए णं से पुरिसे ममं अभीयं-जाव-पासइ, पासित्ता ममं दोच्चं पि तच्चं पि एवं क्यासी-"हंभो ! सद्दालपुत्ता ! समणोवासया !-जाव-जइ णं तुमं अज्ज सीलाई-जाव-न छड्डेसि न भंजसि, तो ते अहं अज्ज जेट्टपुत्तं साओ गिहाओ नोमि, नीणेत्ता तव अग्गओ घाएमि, घाएत्ता नव मंससोल्ले करेमि, करेत्ता आदाणभरियसि कडाहयंसि अहहेमि, अद्दहेत्ता तव गायं मंसेण य सोणिएण य आइंचामि, जहा णं तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि । तए णं अहं तेणं पुरिसेणं दोच्चं पि तच्चं पि एवं वुत्ते समाणे अभीए-जाव-विहरामि । तए णं से पुरिसे ममं अभीयं-जाव-पासइ, पासित्ता आसुरत्ते ? कुविए चंडिक्किए मिसिमिसीयमाणे ममं जेट्टपुत्तं गिहाओ नोणेइ, नीणेत्ता मम अग्गओ घाएइ, घाएत्ता नब मंससोल्ले करेड, करेसा आदाणभारियसि कडाहयंसि अद्दहेइ, अद्दहेत्ता ममं गायं मंसेण य सोणिएण य आइंचइ । तए णं अहं तं उज्जलं-जाव-वेपणं सम्मं सहामि खमामि तितिक्खामि अहियासेमि । एवं मज्झिमं पुत्तं-जाव-वेयणं सम्मं सहामि खमामि तितिक्खामि अहियासेमि । एवं कणीयसं पुत्तं-जाव-वेयणं सम्म सहामि खमामि तितिक्खामि अहियासेमि । तए णं से पुरिसे मसं अभीयं-जाव-प्रासइ, पासित्ता ममं चउत्थं पि एवं क्यासी-हंभो ! सद्दालपुत्ता! समणोवासया !-जाव-जइ णं तुमं अज्ज सीलाइं-जाव-न छडेसि न भंजेसि, तो ते अहं अज्ज जा इमा अग्गिमित्ता भारिया धम्मसहाइया धम्मबिइज्जिया धम्माणुरागरत्ता समसुहदुक्खसहाइया तं साओ गिहाओ नीमि, नीणेत्ता तव अग्गओ घाएमि, घाएत्ता नव मंससोल्ले करेमि करेत्ता आदाणभरियसि कडाहयंसि अद्दहेमि, अहहेत्ता तव गायं मंसेण य सोणिएण य आइंचामि, जहा गं तुमं अट्ट-दुहट्ट-वसट्ट अकाले चेव जीवियाओ ववरोविज्जसि । तए णं अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीए-जाव-विहरामि । तए णं से पुरिसे ममं अभीयं-जाव-दोच्चं पि तच्चं पि ममं क्यासी-हंभो ! सद्दालपुत्ता! समणोवासया!-जाव-जइणं तुम अज्ज सीलाइं-जाव-न छड्डेसि न भंजेसि, तो-जाव-तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि ।। तए णं तेणं पुरिसेणं दोच्चं पि तच्च पि मम एवं वृत्तस्स समाणस्स इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-अहो गं इमे पुरिसे अणारिए अणारियबुद्धी अणारियाई पावाई कम्माइं समाचरति, जे णं ममं जेट्टपुत्तं, जे गं मम मज्झिमयं पुत्तं जे णं ममं कणीयसं पुत्तं साओ गिहाओ मीणइ नीणेत्ता मम अग्गओ घाएइ घाएत्ता नव मंससोल्ले करेइ करेत्ता आदाणभरियसि कडाहयंसि अद्दहेइ, अइहेत्ता ममं गायं मंसेण य सोणिएण य आइंचइ, तुमं पि य णं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ धाएत्तए, तं सेयं खल ममं एवं पुरिसं गिण्हित्तए ति कट्ट उद्धाविए, से वि य आगासे उप्पइए, मए वि य खंभे आसाइए, महया-महया सद्देणं कोलाहले कए । सद्दालपुत्तकयपायच्छित्तं २२८ तए णं सा अग्गिमित्ता भारिया सद्दालतं समणोवासयं एवं पयासी-"नो खल केइ पुरिसे तव जेट्टपुत्तं साओ गिहाओ, नीणेइ, नीणेत्ता तव अग्गओ घाएइ, नो खलु केइ पुरिसे तव मजिामयं पुतं साओ गिहाओ नीणेइ, नीणेत्ता तव अम्गओ घाएइ, नो खलु केइ पुरिसे तव कणीयसं पुत्तं साओ गिहाओ नीणेइ, नीणेत्ता तब अग्गओ घाएइ, एस गं केइ पुरिसे तव उवसग्गं करेइ, एस गं तुमं विदरिसणे दि? । तं गं तुम इयाणि भगवए भग्गनियमे भग्गपोसहे विहरसि । तं गं तुम पिया ! एयरस ठाणस्स आलोएहि पडिक्कमाहि निदाहि गरिहाहि विउट्टाहि विसोहेहि अकरणयाए अन्भुटाहि अहारिहं पायच्छित्तं तवोकम्म पडिवज्जाहि" । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy