SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ३३८ धम्मकहाणुओगे चउत्यो खंधो २२१ सद्दालपुत्तस्स धम्मजागरिया तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहहिं सौलव्यय-गुण-वैरमण-पच्चक्खाण-पोसहोववासेहि अप्पाणं भावमाणस्य चोइस संवच्छरा वीइक्कता । पण्णरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अण्णदा कदाइ पुव्यरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अमथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-"एवं खलु अहं पोलासपुरे नयरे बहूणं-जाव-आपुच्छणिज्जे पडिपुच्छणिज्जे, सयस्स वि य गं कुटुंबस्स मेढी-जाव-सव्वकज्जवड्ढावए, तं एतेणं वक्खेवेणं अहं नो संचाएमि समणसस्स भगवओ महावीरस्स अंतियं धम्मपत्ति उक्संपज्जिता गं विहरित्तए"। तए णं से सद्दालपुत्ते समणोधासए जेट्टपुत्तं मित्त-नाइ-नियग-सयण-संबंधि-परिजणं च आपुच्छइ आपुच्छित्ता सयाओ गिहाओ पडिणिक्खमइ पडिणिक्खमित्ता पोलासपुरं नयरं मझमझणं निग्गच्छइ, निग्गच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता पोसहसालं पमज्जइ, पमज्जित्ता उच्चार-पासवणभूमि पडिलेहेइ, पडिलेहेत्ता, दम्भसंथारयं संथरेइ, संथरेत्ता दन्भसंथारयं दुरहइ, दुरुहिता पोसहसालाए पोसहिए बंभयारी उम्मुक्कमणिसुवणे ववगयमाला-वण्णगविलेवणे निक्खित्तसत्थमुसले एगे अबीए दम्भसंथारोक्गए समणस्स भगवओ महावीरस्स अंतियं धम्मपत्ति उवसंपज्जित्ताणं विहरइ । सहालपुत्तस्स वेवरूवकयनियजेट्टपत्तमारणोवसग्गस्स सम्म अहियासणं २२२ तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स पुव्वरत्तावरत्तकाले एगे देवे अंतियं पाउभवित्था । तए णं से देवे एगं महं नीलुप्पल-गवलगुलिय-अयसिकुसुमप्पागासं खुरधारं असि गहाय सद्दालपुत्तं समणोवासयं एवं वयासी"हंभो ! सद्दालपुत्ता ! समणोवासया ! अप्पत्थियपत्थिया ! दुरंत-पंत-लक्खणा! हीणपुण्णचाउद्दसिया ! सिरि-हिरि-धिइ-कित्तिपरिवज्जिया ! धम्मकामया ! पुण्णकामया ! सग्गकामया ! मोक्खकामया ! धम्मकंखिया ! पुण्णकंखिया ! सग्गकंखिया ! मोक्खकंखिया ! धम्मपिवासिया ! पुण्णपिवासिया ! सग्गपिवासिया ! मोक्खपिवासिया ! नो खलु कप्पइ तव देवाणुप्पिया ! सीलाई क्याई वेरमणाई पच्चक्खाणाई पोसहोववासाई चालितए वा खोमित्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चइत्तए वा, तं जइ णं तुम अज्ज सीलाई-जाव-पोसहोववासाई न छड्डेसि न भंजेसि, तो ते अहं अज्ज जेट्टपुत्तं साओ गिहाओ नीर्णमि, नीणेत्ता तव अग्गओ घाएमि, घाएत्ता नव मंससोल्ले करेमि, करेत्ता आदाणभरियसि कडाहयंसि अद्दहेमि, अहहेत्ता तव गायं मंसेण य सोणिएण य आइंचामि, जहा णं तुम अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि"। तए णं से सद्दालपुत्ते समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए अतत्थे अणुव्विग्गे अखुभिए अचलिए असंभंते तुसिणीए धम्मज्माणोवगए विहरह। तए णं से देवे सद्दालपुत्तं समणोवासयं अभीयं अतत्थं अणुव्विग्गं अभियं अचलियं असंभंतं तुसिणीयं धम्मझाणोवगयं विहरमाणं पासइ, पासित्ता दोच्चं पि तच्चं पि सद्दालपुत्तं समणोवासयं एवं वयासी-"हंभो! सद्दालपुत्ता! समणोवासया !-जाव-जइ णं तुम अज्ज सीलाई-जाव-पोसहोववासाइं न छड्डेसि न भंजेसि, तो ते अहं अज्ज जेट्टपुत्तं साओ गिहाओ नीणेमि-जाव-चेव जीवियाओ ववरोविज्जसि । तए णं से सद्दालपुत्ते समणोवासए तेणं देवेणं दोच्चं पि तच्चं पि एवं वृत्ते समाणे अभीए-जाव-विहरइ । तए णं से देवे सद्दालपुत्तं समणोवासयं अभीयं-जाव-पासइ, पासित्ता आसुरत्ते रु? कुविए चंडिक्किए मिसिमिसीयमाणे सद्दालपुत्तस्स समणोवासयस्स जेट्टपुत्तं गिहाओ नीणेइ, नीणेत्ता अग्गओ घाएइ, घाएत्ता नव मंससोल्ले करेइ, करेत्ता आदाणभरियसि कडायंसि अद्दहेइ, अद्दहेत्ता सद्दालपुत्तस्स समणीवासयस्स गायं मंसेण य सोणिएण य आइंचइ । तए णं से सद्दालपुत्ते समणोवासए तं उज्जलं विउलं कक्कसं पगाढं चंडं दुक्खं दुरहियासं वेयणं सम्मं सहइ खमइ तितिक्खइ अहियासेइ । सद्दालपुत्तस्स देवकयनियमज्झिमपुत्तमारणरूवउवसग्गस्स सम्म अहियासणं २२३ तए णं से देवे सद्दालपुत्तं समणोवासयं अभीयं-जाव-पासइ, पासित्ता सद्दालपुत्तं समणोवासयं एवं क्यासी--"हंभो ! सद्दालपुत्ता! समणोवासया !-जाव-जइ णं तुम अज्ज सीलाई-जाव-न छड्डेसि न भंजेसि, तो ते अहं अज्ज मज्झिमं पुत्तं साओ गिहाओ नीमि, नीणेत्ता तव अग्गओ घाएमि-जाव-जीवियाओ ववरोविज्जसि" । तए णं से सद्दालपुत्ते समणोवासए तेणं देवेणं एवं बुत्तं समाणे अभीए-जाव-विहरइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy