SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ कामदेवगाहाबइकहाणगं ३०७ कामदेवस्स हत्थिरूव-कय-उवसग्गस्स सम्म अहियासणं ११८ तए णं से दिव्वे पिसायरूवे कामदेवं समणोवासयं अभीयं अतत्थं अणुव्विग्गं अखुभियं अचलियं असंभंतं तुसिणीयं धम्मज्झाणोवगयं विहरमाणं पासइ, पासित्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, ताहे संते तंते परितंते सणियं सणियं पच्चोसक्कइ, पच्चोसविकत्ता, पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता दिव्वं पिसायरूवं विप्पजहइ, विप्पजहित्ता एगं महं दिव्वं हत्थिरूवं विउव्वइ-सत्तंगपइट्ठियं सम्म संठियं सुजातं पुरतो उदग्गं पिट्ठतो वराहं अयाच्छि अलंबकुच्छि पलंब-लंबोदराधरकर अन्भुग्गय-मउल-मल्लिया-विमल-धवलदंतं कंचणकोसी-पविठ्ठदंतं आणामिय-चाव-ललियसंवेल्लियग्ग-सोंडं कुम्म-पडिपुण्णचलणं वीसतिनखं अल्लीण-पमाणजुत्तपुच्छं मत्तं मेहमिव गुलुगुलेतं मण-पवण-जइणवेगं, दिव्वं हत्यिरूवं विउव्वित्ता जेणेव पोसहसाला, जेणेव कामदेवे समणोवासए, तेणेव उवागच्छइ, उवागच्छित्ता कामदेवं समणोवासयं एवं वयासी-- "हंभो! कामदेवा ! समणोवासगा!-जाव-न भंजेसि, तो तं अहं अज्ज सोंडाए गेण्हामि, गेण्हित्ता पोसहसालाओ नीणेमि, नोणेत्ता उड्ढं वेहास उम्विहामि, उन्विहिता तिर्खेहिं दंतमुसलेहिं पडिच्छामि, पडिच्छित्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेमि, जहा णं तुमं देवाणुप्पिया ! अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि ।" तए णं से कामदेवे समणोवासए तेणं दिव्वेणं हत्थिरूवेणं एवं वुत्ते समाणे अभीए अतत्थे अणुव्विग्गे अखुभिए अचलिए असंभंते तुसिणीए धम्मज्झाणोवगए विहरइ।। तए णं से दिव्वे हत्थिरूवे कामदेवं समणोवासयं अभीयं अतत्थं अणुव्विग्गं अखुभियं अचलियं असंभंतं तुसिणीयं धम्मज्झाणोवगयं विहरमाणं पासइ, पासित्ता, दोच्चपि तच्च पि कामदेवं समणोवासयं एवं वयासी--"हंभो ! कामदेवा ! समणोवासया ! -जावजइ णं तुमं अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छड्डेसि न भंजेसि, तो तं अज्ज अहं सोंडाए गेण्हामि, गेण्हेत्ता पोसहसालाओ नोमि, नीणेत्ता उड्ढं वेहास उम्विहामि, उविहित्ता तिखेहि दंतमुसलेहि पडिच्छामि, पडिच्छेत्ता अहे धरणितलंसि तिखुत्तो पाएसु लोलेमि, जहा णं तुम देवाणुप्पिया! अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि ।" तए णं से कामदेवे समणोवासए तेणं दिव्वेणं हत्थिरूवणं दोच्चं पि तच्च पि एवं वुत्ते समाणे अभीए-जाव-विहरइ । तए णं से दिव्वे हत्थिरूवे कामदेवं समणोवासयं अभीयं-जाव-पासइ, पासित्ता आसुरत्ते रुठे कुविए चंडिक्किए मिसिमिसीयमाण कामदेवं समणोवासयं सोंडाए गेण्हेति, गेण्हित्ता, उड्ढं बेहासं उम्विहइ, उविहिता तिर्खहं दंतमुसलेहि पडिच्छइ, पडिच्छित्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेइ। तए णं से कामदेवे समणोवासए तं उज्जलं विउलं कक्कसं पगाढं चंडं दुक्खं दुरहियासं वेयणं सम्म सहइ खमइ तितिक्खइ अहियासेइ । कामदेवस्स सप्परूव-कय-उवसग्गस्स सम्म अहियासणं ११९ तए णं से दिवे हत्थिरूवे कामदेवं समणोवासयं अभीयं अतत्थं अणुश्विग्गं अखभियं अचलियं असंभंतं तुसिणीयं धम्मज्झाणोवगयं विहरमाणं पासइ, पासित्ता जाहे नो संचाएइ-जाव-सणियं-सणियं पच्चोसक्कइ, पच्चोसक्कित्ता पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता दिव्वं हत्थिरूवं विप्पजहइ, विप्पजहिता एगं महं दिव्वं सप्परूवं विउव्वइ-- उग्गविसं चंडविसं घोरविसं महाकायं मसीमूसाकालगं नयणविसरोसपुण्णं अंजणपुंज-निगरप्पगासं रत्तच्छं लोहियलोयणं जमलजुयलचंचलचलंतजीहं धरणीयलवेणिभूयं उक्कड-फुड-कुडिल-जडिल-कक्कस-वियड-फडाडोवकरणदच्छं लोहागर-धम्ममाण-धमधमेंतघोसं अणागलियदिव्वपचंडरोसं दिव्वं सप्परूवं विउव्वित्ता जेणेव पोसहसाला, जेणेव कामदेवे समणोवासए, तेणेव उवागच्छइ, उवागच्छित्ता कामदेवं समणोवासयं एवं वयासी-- "हंभो! कामदेवा ! -जाव-न भंजेसि, तो ते अज्जेव अहं सरसरस्स कायं दुरुहामि, दुरुहिता पच्छिमेणं भाएणं तिक्खुतो गीवं वेढेमि, वेढित्ता तिक्खाहि विसपरिगताहि दाढाहिं उरंसि चेव निकुठूमि, जहा णं तुम देवाणुप्पिया! अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि।" तए णं से कामदेवे समणोवासए तेणं दिव्वेणं सप्परूदेणं एवं वुत्ते समाणे अभीए-जाब-विहरइ। तए णं से दिव्वे सप्परूवे कामदेवं समणोवासयं अभीयं अतत्थं अणुग्विग्गं अखुभियं अचलियं असंभंतं तुसिणीयं धम्मज्झाणोवगयं विहरमाणं पासइ, पासित्ता दोच्चं पि तच्चं पि एवं वयासी-- "हभो ! कामदेवा! समणोवासया! -जाव-जइ णं तुम अज्ज सीलाई वयाई बेरमणाई पच्चक्खाणाई पोसहोबवासाई न छड्डेसि न भंजेसि, तो ते अज्जेव अहं सरस रस्स कार्य दुरुहामि, दुरुहिता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेढेमि, वेढित्ता तिक्खाहि विसपरिगताहि दाढाहिं उरंसि चेव निकट्टेमि, जहा णं तुम देवाणुप्पिया! अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ बवरोविज्जसि।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy