SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे चउत्थो खंधो णिक्खमइ, पडिणिक्खमित्ता चंपं नार मझमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव पोसहसाला, तेणेव उवागच्छइ, उवागच्छित्ता पोसहसालं पमज्जइ, पमज्जित्ता उच्चार-पासवणभूमि पडिलेहेइ, पडिलेहेत्ता दम्भसंथारयं संथरेइ, संथरेत्ता दब्भसंथारयं दुरुहइ, दुरुहित्ता पोसहसालाए पोसहिए बंभयारी उम्मुक्कमणि-सुवण्णे ववगयमालावण्णगविलेवणे निक्खित्तसत्थमुसले एगे अबीए दम्भसंथारोवगए समणस्स भगवओ महावीरस्स अंतियं धम्मपत्ति उवसंपज्जित्ताणं विहरइ। कामदेवस्स पिसायरूव-कय-मारणंतिय-उवसग्गस्स सम्म अहियासणं ११७ तए णं तस्स कामदेवस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे मायी मिच्छदिट्ठी अंतियं पाउन्भूए। तए णं से देवे एगं महं पिसायरूवं विउव्वइ । तस्स णं दिव्वस्स पिसायरुवस्स इमे एयारूवे वण्णावासे पण्णत्ते-सीसं से गोकिलंजसंठाण-संठियं, सालिभसेल्ल-सरिसा से केसा कविलतेएणं दिप्पमाणा उट्टिया, कभल्ल-संठाण-संठियं निडालं, मंगुसपुच्छं व तस्स भुमकाओ फुग्गफुग्गाओ विगय-बीभच्छ-दसणाओ, सीसघडिविणिग्गयाइं अच्छीणि विगय-बीभच्छ-दंसणाई, कण्णा जह सुप्प-कत्तरं चेव विगय-बीभच्छ-दंसणिज्जा, उरब्भपुडसंनिभा से नासा, झुसिरा जमल-चुल्ली-संठाण-संठिया दो वि तस्स नासापुडया, घोडयपुच्छं व तस्स मंसूई कविल-कविलाई विगय-बीभच्छ-दसणाइ, उट्ठा उट्टस्स चेव लंबा, फालसरिसा से दंता, जिन्भा जह सुप्प-कत्तरं चेव विगय-बीभत्स-दसणिज्जा, हल-कुड्डाल-संठिया से हणुया, गल्ल-कडिल्लं व तस्स खड्डे फुटुं कविलं फरूसं महल्लं, मुइंगाकारोवमे से खंधे, पुरवरकवाडोवमे से वच्छे, कोट्टिया-संठाण-संठिया दो वि तस्स बाहा, निसापाहाण-संठाण-संठिया दो वि तस्स अग्गहत्था, निसालोढसंठाण-संठियाओ हत्थेसु अंगुलीओ, सिप्पि-पुडग-संठिया से नखा, हाविय-पसेवओ व्व उरम्मि लंबंति दो वि तस्स थणया, पोट्टे अयकोट्टओ व बटुं, पाण-कलंद-सरिसा से नाही, सिक्कग-संठाण-संठिए से नेत्ते, किण्णपुड-संठाण-संठिया दो वि तस्स बसणा, जमलकोट्टिया-संठाण-संठिया दो वि तस्स ऊरू, अज्जुण-गुठं व तस्स जाणूई कुडिल-कुडिलाई विगय-बीभत्स-दसणाई, जंघाओ कक्खडीओ लोमेहि उवचियाओ , अहरी-संठाण-संठिया दो वि तस्स पाया, अहरी-लोढ-संठाण-संठियाओ पाएसु अंगुलीओ, सिप्पि-पुडसंठिया से नखा। लडह-मडह-जाणुए, विगय-भग्ग-भुग्ग-भुमए, अवदालिय-वयण-विवर-निल्लालियग्गजीहे, सरड-कयमालियाए उंदुरमाला-परिणद्धसुकर्याचधे, नउल-कयकण्णपूरे, सप्प-कयवेगच्छे, अप्फोडते, अभिगज्जते, भीम-मुक्कट्टहासे, नाणाविह-पंचवणेहि लोमेहि उवचिए, एगं महं नीलुप्पल-गवलगुलिय-अयसिकुसुमप्पगासं खुरधारं असि गहाय जेणेव पोसहसाला, जेणेव कामदेवे समणोवासए, तेणेव उवागच्छइ, उवागच्छित्ता आसुरत्ते रु? कुवियचंडिक्किए मिसिमिसीयमाणे कामदेवं समणोवासायं एवं वयासी"हंभो! कामदेवा! समणोवासया ! अप्पत्थियपत्थिया! दुरंत-पंत-लक्खणा! होणपुण्णचाउद्दसिया! सिरि-हिरि-धिइ-कित्ति-परिवज्जिया! धम्मकामया! पुण्णकामया! सग्गकामया! मोक्खकामया! धम्मकंखिया ! पुण्णकंखिया! सग्गकंखिया ! मोक्खकंखिया! धम्मपिवासिया ! पुण्णपिवासिया! सग्गपिवासिया! मोक्खपिवासिया! नो खलु कप्पइ तब देवाणुप्पिया ! सोलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाइं चालित्तए वा खोभित्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चइत्तए वा, तं जइ णं तुम अज्ज सीलाई वयाई वेरमणाइ पच्चक्खाणाई पोसहोववासाइं न छड्डेसि न भंजेसि, तो तं अहं अज्ज इमेणं नीलुप्पल-गवलगुलिय-अयसिकुसुमप्पगासेण खुरधारेण असिणा खंडाखंडिं करेमि, जहा णं तुमं देवाणुप्पिया ! अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि"। तए णं से कामदेवे समणोवासए तेणं दिव्वेणं पिसायरूवेणं एवं वुत्ते समाणे अभीए अतत्थे अणुम्बिग्गे अखुभिए अचलिए असंभंते तुसिणीए धम्मज्माणोवगए विहरइ। तए णं से दिवे पिसायरूवे कामदेवं समणोवासयं अभीयं अतत्थं अणुविरगं अखुभियं अचलियं असंभंतं तुसिणीयं धम्मज्झाणोवगयं विहरमाणं, पासइ, पासिता दोच्चं पि तच्चं पि कामदेवं समणोवासयं एवं वयासी-"हंभो ! कामदेवा ! समणोवासया! -जावजइ णं तुमं अज्ज सोलाइं वयाई वेरमणाई, पच्चक्खाणाई पोसहोववासाइं न छड्डेसि न भंजेसि, तो तं अहं अज्ज इमेणं नोलुप्पल-गवलगुलिय-अयसिकुसुमप्पगासेण खुरधारेण असिणा खंडाखंडि करेमि, जहा णं तुमं देवाणुप्पिया ! अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि।" तए णं से कामदेवे समणोवासए तेणं दिव्वेणं पिसायरवेणं दोच्चं पि तच्चं पि एवं वुत्ते समाणे अभीए-जाव-विहरइ। तए णं से दिव्वे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव-पासइ, पासित्ता आसुरत्ते रुठे कुविए चंडिक्किए मिसिमिसीयमाणे तिवलियं भिडि निडाले साहट्ट कामदेवं समणोवासयं नीलप्पल-गवलगुलिय-अयसिकुसुमप्पगासेण खुरधारेण असिणा खंडाखंडि करेइ। तए णं से कामदेवे समणोवासए तं उज्जलं विउलं कक्कसं पगाढं चंडं दुक्खं दुरहियासं वेयणं सम्म सहइ खमइ तितिक्खइ अहियासेइ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy