________________
२९८
धम्मकहाणुओग चउत्थो खंधो
तयाणंतरं च णं इच्छापरिमाणस्स समणोवासएणं पंच अतियारा जाणियव्वा, न समायरियन्वा, तं जहा-१. खेत्तवत्थुपमाणातिक्कमे २. हिरण्ण-सुवण्ण-पमाणातिक्कमे ३. धण-धण्णपमाणातिक्कमे ४. दुपयचउप्पयपमाणातिक्कमे ५. कुवियपमाणातिक्कमे । तयाणंतरं च णं दिसिवयस्स समणोवासएणं पंच अतियारा जाणियव्वा, न समायरियन्वा, तं जहा--१. उड्ढदिसिपमाणातिक्कमे २. अहोदिसिपमाणातिक्कमे ३. तिरिदिसिपमाणातिक्कमे ४. खेत्तवुड्ढी ५. सतिअंतरद्धा। तयाणंतरं च णं उवभोगपरिभोगे दुविहे पण्णते, तं जहा--भोयणओ कम्मओ य। भोयणओ समणोवासएणं पंच अतियारा जाणियव्वा, न समायरियव्वा, तं जहा--१. सचित्ताहारे २. सचित्तपडिबद्धाहारे ३. अप्पउलिओसहिमक्खणया ४. दुप्पउलिओसहिभक्खणया ५. तुच्छोसहिभक्खणया। कम्मओ णं समणोवासएणं पण्णरस कम्मादाणाई जाणियब्वाइं, न समायरियब्वाइं, तं जहा--१. इंगालकम्मे २. वणकम्मे ३. साडीकम्मे ४.भाडीकम्मे ५. फोडीकम्मे ६. दंतवाणिज्जे ७. लक्खवाणिज्जे ८. रसवाणिज्जे ९. विसवाणिज्जे १०. केसवाणिज्जे ११. जंतपोलणकम्मे १२. निल्लंछणकम्मे १३. दवग्गिदावणया १४. सरदहतलागपरिसोसणया १५. असतीजणपोसणया । तयाणंतरं च णं अणद्वादंडवेरमणस्स समणोवासएणं पंच अतियारा जाणियव्वा, न समायरियन्वा, तं जहा--१. कंदप्पे २. कुक्कुइए ३. मोहरिए ४. संजुत्ताहिकरणे ५. उवभोगपरिभोगातिरित्ते। तयागंतरं च णं सामाइयस्स समणोवासएगं पंच अतियारा जाणियव्वा, न समायरियव्वा, तं जहा--१. मणदुप्पणिहाणे २. वइदुप्पणिहाणे ३. कायदुप्पणिहाणे ४. सामाइयस्स सतिअकरणया ५. सामाइयस्स अणवट्ठियस्स करणया। तयाणंतरं च णं देसावगासियस्स समणोवासएणं पंच अतियारा जाणियब्वा, न समायरियन्वा, तं जहा-१. आणवणप्पओगे २. पेसवगप्पओगे ३. सद्दाणुवाए ४. रूवाणुवाए ५. बहियापोग्गलपक्खेवे। तयाणंतरं च णं पोसहोववासस्स समणोवासएणं पंच अतियारा जाणियव्वा, न समायरियव्वा, तं जहा---१. अप्पडिलेहिय-दुष्पडिलेहिय-सिज्जासंथारे २. अप्पमज्जिय-दुप्पमज्जिय-सिज्जासंथारे ३. अप्पडिलेहिय-दुष्पडिलेहिय-उच्चारपासवणभूमी ४. अप्पमज्जियदुप्पमज्जिय-उच्चारपासवणभूमी ५. पोसहोववासस्स सम्म अणणुपालणया । तयाणंतरं च णं अहासंविभागस्स समणोवासएणं पंच अतियारा जाणियव्वा, न समायरियन्वा, तं जहा--१. सचित्तनिक्खेवणया २. सचित्तपिहणया ३. कालातिक्कमे ४. परववदेसे ५. मच्छरियया । तयाणंतरं च णं अपच्छिममारणंतियसलेहणाझूसणाराहणाए, पंच अतियारा जाणियब्वा, न समायरियव्वा, तं जहा--१. इहलोगासंसप्पओगे २. परलोगासंसप्पओगे ३. जीवियासंसप्पओगे ४. मरणासंसप्पओगे ५. कामभोगासंसप्पओगे।
आणंदस्स अभिग्गहे, सिवणंदं पइ गिहिधम्माणपालणाविसइया पेरणा य तए णं से आणंदे गाहावई समणस्स भगवओ महावीरस्स अंतिए पंचाणुब्वइयं सत्तसिक्खावइयं--दुवालसविहं सावयधम्म पडिवज्जति, पडिज्जित्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी"नो खलु मे भंते ! कप्पइ अज्जप्पभिई अण्णउत्थिए वा अण्णउत्थिय-देवयाणि वा अण्णउत्थिय-परिग्गहियाणि वा अरहंतचेइयाई बंदित्तए वा नमंसित्तए वा, पुब्धि अणालतेणं आलवित्तए वा संलवित्तए वा, तेसि असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तिकतारेणं । कप्पइ मे समणे निग्गये फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गह-कंबल-पायपुंछणेणं पीढ-फलग-सेज्जा-संथारएणं ओसह-भेसज्जेण य पडिलाभमाणस्स विहरित्तए"--त्ति कटु इमं एयारूवं अभिग्गहं अभिगिण्हइ, अभिगिण्हित्ता पसिणाई पुच्छइ, पुच्छित्ता अट्ठाई आदियइ, आदित्ता समणं भगवं महावीरं तिक्खुत्तो वंदइ णमंसइ, वदित्ता णमंसित्ता, समणस्स भगवओ महावीरस्स अंतियाओ दूइपलासाओ चेइयाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव वाणियगामे नयरे, जेणेव सए गिहे जेणेव सिवणंदा भारिया तेणेव उवागच्छइ, उवागच्छित्ता सिवर्णदं भारियं एवं वयासी-- "एवं खलु देवाणुप्पिए ! मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते। से वि य धम्मे मे इच्छिए पडिच्छिए अभिरुइए। तं गच्छाहि णं तुम देवाणुप्पिए ! समणं भगवं महावीरं वंदाहि णमंसाहि सक्कारेहि सम्माणेहि कल्लाणं मंगलं देवयं चेइयं पज्जुवासाहि, समणस्स भगवओ महावीरस्स अंतिए पंचाणुब्वइयं सत्तसिक्खावइयं-दुवालसविहं गिहिधम्म पडिवज्जाहि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org