________________
२९०
धम्मकहाणुओगे चउत्थो खंधो
मेलायंति, मेलायिता पायविहार-चारेणं तुंगियाए नयरीए मज्झमज्झेणं निग्गच्छति, निग्गच्छित्ता जेणेव पुप्फवतिए चेइए तेणेव उवागच्छति, उवागच्छित्ता थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छति, तं जहा-- १. सच्चित्ताणं दध्वाणं विओसरणयाए २. अचित्ताणं दव्वाणं अविओसरणयाए ३. एगसाडिएणं उत्तरासंग करणेणं ४. चक्खुप्फासे अंजलिप्पग्गहेणं ५. मणसो एगत्तीकरणेणं; जेणेव थेरा भगवंतो तेणेव उवागच्छंति, उवागच्छित्ता तिक्खुत्तो आग्राहिण-पयाहिणं करेंति, करेत्ता वंदंति नमसंति, वंदित्ता नमसित्ता तिविहाए पज्जुवासणाए पज्जुवासंति ।
४. महावीर तित्थे नंदमणियारकहाणगं ।
दद्दुरदेवेण महावीरसमोसरणे नट्टविही
६५ तेण कालेणं तेणं समएणं रायगिहे नयरे । गुणसिलए चेइए। समोसरणं । परिसा निग्गया ।
ते काणं तेणं समएणं सोहम्मे कप्पे ददुरवाडसए विमाणे सभाए सुहम्माए ददुरंसि सीहासणंसि दद्दुरे देवे चउहिं सामाणियसाहस्सीहि चह अग्गमहिसीहि सपरिसाहि एवं जहा सूरियाम जाव दिव्वाई भोगभोगाई भुंजमाणे विहरइ । इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे - जाव-नट्टविहि उवदंसित्ता पडिगए, जहा सूरियाभे ।
गोमस्स पुच्छाए भगवंमहावीरपरूवियं दद्दुरदेवपुव्व भवनिबद्धं नंदमणियारकहाणयं
६६ 'भंते! ' त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमसित्ता एवं वयासी - "अहो णं भंते! दद्दुरे देवे महिढिए महज्जुईए महब्बले महायसे महासोक्खे महाणुभागे ।
भग० स० २ उ०५.
दद्दुरस्त णं भंते! देवरस या दिव्या देविड्ढिी दिव्वा देवज्जुती दिव्बे देवाणुभावे कहि गए ? कहि अणुपविट्ठे ?" "गोयमा ! सरीरं गए सरीरं अणुपविट्ठे । कूडागारदिट्ठतो ।”
६७ " ददुरेण भंते! देवेणं सा दिव्वा देविड्ढी दिव्या देवज्जुती दिव्वे देवाणुभावे किणा लद्ध ? किणा पत्ते ? किणा अभिसमण्णागए ?" "एवं खलु गोयमा ! इहेव जंबुद्दीवे दोवे भारहे वासे रायगिहे नयरे । गुणसिलए चेइए। सेणिए राया ॥
तत्थ णं रायगिहे नंदे नामं मणियारसेट्ठी -- अड्ढे दित्ते जाव अपरिभूए ।
नंदस्स धम्मपडिवत्ती
६८ तेणं कालेणं तेणं समएणं अहं गोयमा ! समोसढे । परिसा निग्गया । सेणिए वि निग्गए । तणं से मंदे मणियारसेट्ठी इमोसे कहाए लट्ठे समाणे पायविहारचारेणं जाव-पज्जुवासह । नंदे मणियारसेट्ठी धम्मं सोच्चा समणोवासए जाए ।
तए णं अहं रायगिहाओ पडिनिक्खते बहिया जणवयविहारेणं विहरामि ।
Jain Education International
मंदस्स मिच्छत्तपडिवत्ती
६९ तए णं से नंदे मणियारसेट्ठी अण्णया कयाइ असाहवंसणेण य अपज्जुवासणाए य अणणुसासणाए य असुस्सूसणाए य सम्मत्तपज्जहिं परिहायमाणेहि परिहाय-माणेह मिच्छत्तपज्जवह परिवड्ढमाणेहि परिवदमाणेह मिच्छत्तं विपडिवणे जाए यावि होत्था । तए णं नंदे मणियारसेट्ठी अण्णया कयाइ गिम्हकालसमयंसि जेट्ठामूलंसि मासंसि अट्ठमभत्तं परिगेन्हइ, परिगेण्हित्ता पोसहसालाए पोसहिए बंभचारी उमुक्क-मणि- सुवण्णे ववगयमाला वण्णग- विलेवणे निक्खित्तसत्थ-मुसले एगे अबीए दन्मसंथारोवगए विहरइ । १. तुंगियासमणोवासागाणं पासवञ्चिज्जेहि थेरेहि सह पण्हुत्तराई संजाताई । तदट्ठ दव्वो चरणाणुयोगो ददुब्वा य भगवई स०२, ३०५.
For Private Personal Use Only
www.jainelibrary.org