SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ पासतित्थे पएसिकहाणगं २६९ तस्स णं पएसिस्स रन्नो जेठे भाउय-वयंसए चित्ते नाम सारही होत्था, अड्ढे-जाव-बहु-जणस्स अपरिभूए, साम-दण्ड-भेय-उवप्पयाणअत्थसत्थ-ईहा-मइ-बिसारए, उप्पत्तियाए-जाव-पारिणामियाए-चउविहाए बुद्धीए उववेए, पएसिस्स रन्नो बहूसु कज्जेसु य-जावववहारेसु य आपुच्छणिज्जे, पडिपुच्छणिज्जे मेढी, पमाणं-जाव-रज्ज-धुरा-चिन्तए यावि होत्था ॥ पए सिरन्ना जियसत्तुरायसमीवे चित्तसारहिपेसणं ३० तेणं कालेणं, तेणं समएणं कुणाला नाम जणवए होत्था, रिद्ध-त्थि-मिय-समिद्धे-जाव-पडिरूवे । तत्थ णं कुणालाए जणवए सावत्थी नाम नयरी होत्था, रिद्ध-त्थि-मिय-समिद्धा-जाव-पडिरूवा। तीसे णं सावत्थीए नयरीए बहिया उत्तर-पुरथिमे दिसी-भाए कोढए नाम चेईए होत्था, पोराणे-जाव-पडिरूवे। तत्थ णं सावत्थीए नयरीए पएसिस्स रन्नो अन्तेवासी जियसत्तू नाम राया होत्था, महया हिमवन्त-जाव-विहरइ। तए णं से पएसी राया अन्नया कयाइ महत्थं महग्धं, महरिहं, विउलं, रायारिहं पाहुडं सज्जावेइ, सज्जावित्ता चित्तं सारहि सद्दावेइ, सद्दावित्ता एवं वयासी-- "गच्छ गं चित्ता ! तुम सात्थि नरि । जियसत्तुस्स रन्नो इमं महत्थं-जाव-पाहुडं उवणेहि । जाइं तत्थ राय-कज्जाणि य राय-किच्चाणि य राय-नीईओ य राय-ववहारा य ताई जियसत्तुणा सद्धि सयमेव पच्चुवेक्खमाणे विहराहि" त्ति कटु विसज्जिए । तए णं से चिते सारही पएसिणा रन्ना एवं वुत्ते समाणे, हट्ठ-जाव-पडिसुणेत्ता, तं महत्थं-जाव-पाहुडं गेण्हइ, गिहित्ता पएसिस्स रन्नो-जाव-पडिनिक्खमइ, पडिनिक्खमित्ता सेयवियं नर मझमज्झणं जेणेव सए गिहे, तेणेव उवागच्छइ, उवागच्छित्ता तं महत्थं -जाव-पाहुडं ठवेइ, ठवित्ता कोडुम्बिय-पुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी-- "खिप्पामेव भो देवाणुप्पिया! सच्छत्तं-जाव-चाउ-ग्घण्टं आसरहं जुत्तामेव उवद्ववेह-जाव-पच्चप्पिणह"। तए णं ते कोडुम्बिय-पुरिसा तहेव पडिसुणित्ता खिप्पामेव सच्छत्तं-जाव-जुद्ध-सज्ज चाउ-घण्टं आसरहं जुत्तामेव उवट्ठवेन्ति, तमाणत्तियं पच्चप्पिणन्ति। तए णं से चित्ते सारही कोडुम्बिय-पुरिसाणं अन्तिए एयमट्ठ-जाव-हियए हाए कयबलिकम्मे कय-कोउय-मंगल-पायच्छित्ते संनद्ध-बद्धवम्मिय-कवए, उप्पीलिय-सरासण-पट्टिए, पिणद्ध-गेवेज्जे, बद्ध-आविद्ध-विमल-वर-चिध-पट्टे, गहियाउह-पहरणे, तं महत्थं-जाव-पाहुडं गेण्हइ, गिण्हित्ता जेणेव चाउ-ग्घण्टे आसरहे, तेणेव उवागच्छइ, उवागच्छित्ता चाउ-ग्घष्टं आसरहं दुरुहइ, दुरुहित्ता बहूहिं पुरिसेहि संनद्ध-जाव-गहियाउह-पहरणेहि सद्धि संपरिबुडे, सकोरिण्ट-मल्ल-दामेणं छत्तेणं धरिज्जमाणणं धरिज्जमाणेणं, महया, भड-चडगररह-पहकर-विन्द-परिक्खित्ते । साओ गिहाओ निग्गच्छइ, निग्गच्छित्ता सेयवियं नर मझमज्झेणं निग्गच्छइ, निग्गच्छित्ता सुहेहि वासेहि, पायरासेहि, नाइविकिठेहि अन्तरावासेहि वसमाणे वसमाणे केइयअद्धस्स जणवयस्स मज्झमज्झेणं, जेणेव कुणाला जणवए, जेणेव सावत्थी नयरी, तेणेव उवागच्छइ, उवागच्छित्ता सावत्थीए नयरीए मज्झमझेणं अणुपविसइ, अणुपविसित्ता जेणेव जियसत्तस्स रन्नो गिहे, जेणेव बाहिरिया उवट्ठाण-साला, तेणेव उवागच्छइ, उवागच्छित्ता तुरए निगिण्हइ, निगिहित्ता रहं ठवेइ, ठवित्ता रहाओ पच्चोरुहइ, पच्चोरुहिता तं महत्थं-जाव-पाहुडं गिण्हइ, गिण्हित्ता जेणेव अब्भन्तरिया उवट्ठाण-साला, जेणेव जियसत्तू राया, तेणेव उवागच्छइ, उवागच्छित्ता जियसत्तुं रायं करयल-परिग्गहियं-जाव-कटु, जएणं, विजएणं वद्धावेइ, बद्धावेत्ता तं महत्थंजाव-पाहुडं उवणेह। तए णं से जियसत्त राया चित्तस्स सारहिस्स तं महत्थं-जाव-पाहडं पडिच्छइ, पडिच्छिता चित्तं सारहिं सक्कारेइ, संमाणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ, रायमग्गमोगाढं च से आवासं दलयइ। तए णं से चित्ते सारही विसज्जिए समाणे, जियसत्तुस्स रन्नो अन्तियाओ पडिनिक्खमइ, जेणेव बाहिरिया उबढाण-साला, जेणेव चाउग्घण्टे आस-रहे, तेणेव उवागच्छइ, उवागच्छित्ता पडिनिक्खमित्ता चाउ-ग्घण्टं आस-रहं दुरुहइ, दुरुहिता सात्थि नरि मज्झं-मज्झेणं, जेणेव रायमग्गमोगाढे आवासे, तेणेव उवागच्छइ उवागच्छित्ता तुरए निगिण्हइ, निगिण्हित्ता रहं ठवेइ, ठवेत्ता रहाओ पच्चोरुहइ, पच्चोरुहिता हाए कयबलिकम्मे, कय-कोउय-मंगल-पायच्छित्ते, सुद्ध-प्पावेसाई मंगल्लाइं वत्थाई पवर-परिहिए, अप्पमहग्घाभरणालंकिय-सरीरे, जिमिय-भुत्तुत्तरागए वि य णं समाणे, पुवावरण्ह-काल-समयंसि गन्धब्वेहि य नाडगेहि य उवनच्चिज्जमाणे उवनच्चिज्जमाणे, उवगाइज्जमाणे उवगाइज्जमाणे उवलालिज्जमाणे उवलालिज्जमाणे, इठे सद्द-फरिस-रस-रूव-गन्धे पञ्चविहे माणुस्सए काम-भोए पच्चणुभवमाणे विहरइ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy