SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ २६४ धम्मकहाणुओगे चउत्थो खंधो गेण्हंति, गेण्हित्ता उभओकूलमट्टियं गिव्हंति, गिण्हित्ता जेणेव सद्दावइवियडावइपरियागा वट्टवेयड्ढपव्वया तेणेब उवागच्छन्ति, उवागच्छित्ता सव्वतूयरे तहेव जेणेव महाहिमवंतरुप्पिवासहरपव्वया तेणेव उवागच्छन्ति, तहेव जेणेव महापउममहापुंडरीयद्दहा तेणेव उवागच्छंति, उवागच्छित्ता दहोदगं गिण्हन्ति, तहेव जेणेव हरिवासरम्मगवासाई जेणेव हरिकंतनारिकताओ महाणईओ तेणेव उवागच्छंति० तहेव, जेणेव गंधावइमालवंतपरियाया वट्टवेयड्ढपव्वया तेणेव० तहेव, जेणेव णिसढणीलवंतवासधरपव्वया० तहेव, जेणेव तिगिच्छिकेसरिद्दहाओ तेणेव उवागच्छंति, उवागच्छित्ता तहेव जेणेव महाविदेहे वासे जेणेव सीयासीओयाओ महाणईओ तेणेव० तहेव, जेणेव सव्वचक्कबट्टिविजया जेणेव सब्वमागहवरदामपभासाई तित्थाई तेणेव उवागच्छंति, तेणेव उवागच्छित्ता तित्थोदगं गेण्हंति, गेण्हित्ता सव्वंतरणईओ जेणेव सव्ववक्खारपध्वया तेणेव उवागच्छंति० सव्वतूयरे तहेव, जेणेव मंदरे पव्वए जेणेव भद्दसालवणे तेणेव उवागच्छंति० सव्वतूयरे सव्वपुप्फे सव्वमल्ले सव्वोसहिसिद्धत्थए य गेष्हंति, गेण्हित्ता जेणेव णंदणवणे तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे-जाव-सव्वोसहिसिद्धत्थए य सरसगोसीसचंदणं गिण्हंति, गिण्हित्ता जेणेव सोमणसवणे तेणेव उवागच्छंति० सब्बतूयरे-जाव-सव्वोसहिसिद्धत्थए य सरसगोसीसचंदणं च दिव्वं च सुमणदामं गिण्हंति, गिण्हित्ता जेणेव पंडगवणे तेणेव उवागच्छंति, उवागच्छित्ता सम्बतूयरे-जाव-सव्वोसहिसिद्धत्थए य सरसं च गोसीसचंदणं दिव्वं च सुमणदामं दद्दरमलयसुगंधियगन्धे गिण्हन्ति, गिण्हित्ता एगओ मिलायंति, मिलाइत्ता ताए उक्किट्ठाए-जाव-जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव अभिसेयसभा जेणेव सूरियाभे देवे तेणेव उवागच्छंति, उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धाविति, बद्धावित्ता तं महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उवट्ठति। तए णं तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ, चत्तारि अग्गमहिसोओ सपरिवाराओ, तिन्नि परिसाओ, सत्त अणियाहिवइणो -जाव-अन्ने वि बहवे सूरियाभविमाणवासिणो देवा य देवीओ य तेहिं साभाविएहि य वेउविएहि य वरकमलपइट्ठाणेहि य सुरभिवरवारिपडिपुन्नेहि चंदणकयचच्चिएहिं आविद्धकंठेगुणेहि पउमुप्पलपिहाणेहिं सुकुमालकोमलकरयलपरिग्गहिएहि अट्ठसहस्सेणं सोवनियाणं कलसाणं-जाव-अटुसहस्सेणं भोमिज्जाणं कलसाणं सव्वोदएहि सव्वमट्टियाहि सव्वतूयरेहि-जाव-सव्वोसहिसिद्धत्थएहि य सव्विड्ढीए-जाव-वाइएणं महया महया इंदाभिसेएणं अभिसिंचंति । तए णं तस्स सूरियाभस्स देवस्स महया महया इंदाभिसेए वट्टमाणे अप्पेगइया देवा सूरियाभं विमाणं नच्चोययं नाइमट्टियं पविरलफुसियरेणुविणासणं दिव्वं सुरभिगन्धोदगं वासं वासंति, अप्पेगइया देवा हयरयं नटूरयं भट्टरयं उवसंतरयं पसंतरयं करेंति, अप्पेगइया देवा सूरियाभं विमाणं आसियसंमज्जिओवलित्तं सुइसंमट्ठरत्यंतरावणवीहियं करेंति, अप्पेगइया देवा सूरियाभं विमाणं मंचाइमंचकलियं करेंति, अप्पेगइया देवा सूरियाभं विमाणं णाणाबिहरागोसियं झयपडागाइपडागमंडियं करेंति, अप्पेगइया देवा सूरियाभं विमाणं लाउल्लोइयमहियं गोसीससरसरत्तचंदणदद्दरदिण्णपंचंगुलितलं करेंति, अप्पेगइया देवा सूरियाभं विमाणं उवचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं करेंति, अप्पेगइया देवा सूरियाभं विमाणं आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावं करेंति, अप्पेगइया देवा सूरियाभं विमाणं पंचवण्णसुरभिमुक्कपुप्फपुंजोवयारकलियं करेंति, अप्पेगइया देवा सूरियाभं विमाणं कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्धयाभिरामं करेंति, अप्पेगइया देवा सूरियाभं विमाणं सुगंधवरगंधियं गंधवट्टिभूयं करेंति, अप्पेगइया देवा हिरण्णवासं वासंति, सुवण्णवास वासंति, रययवासं वासंति, वइरवासं०, पुप्फवासं०, फलवासं०, मल्लवासं०, गंधवासं०, चुण्णवासं०, आभरणवासं वासंति, अप्पेगइया देवा हिरण्णविहिं भाएंति, एवं सुवन्नविहिं भाएंति, रयणविहि०, पुप्फविहि०, फलविहि०, मल्लविहि०, चण्णविहिं०, वत्थविहि०, गंधविहि०, तत्थ अप्पेगइया देवा आभरणविहिं भाएंति, अप्पेगइया चउन्विहं बाइत्तं वाइंति तं जहा-ततं विततं घणं झुसिरं, अप्पेगइया देवा चउम्विहं गेयं गायंति, तं जहा-उक्खित्तायं पायत्तायं मंदायं रोइयावसाणं, अप्पेगइया देवा दुयं नट्टविहि उवसिति अप्पेगइया विलंबियं पट्टविहिं उवदंसेंति अप्पेगइया देवा दुयविलंबियं णट्टविहि उवदंसेंति, एवं अप्पेगइया अंचियं नट्टविहि उवदंसेंति, अप्पेगइया देवा आरभडं भसोलं आरभडभसोलं उप्पायनिवायपवत्तं संकुचियपसारियं रियारियं भंतसंभंतणामं दिव्वं पट्टविहिं उवदंति, अप्पेगइया देवा चउन्विहं अभिणयं अभिणयंति, तं जहा-दिह्रतियं पाडंतियं सामंतोवणिवाइयं लोगअंतोमज्झावसाणिय, अप्पेगइया देवा बुक्कारेंति, अप्पेगइया देवा पोणेति, अप्पेगइया० लासेंति, अप्पेगइया० हक्कारेंति, अप्पेगइया० विणंति, तंडवेंति, अप्पेगइया वग्गंति अप्फोडेंति, अप्पेगइया० अप्फोडेंति वग्गंति, अप्पे० तिवई छिदंति, अप्पेगइया० हयहेसियं करेंति, अप्पेगइया० हत्थिगुलगुलाइयं करेंति, अप्पेगइया० रहघण-घणाइयं करेंति, अप्पेगइया०, हयहेसियहत्थिगुलगुलाइयरहघणघणाइयं करेंति, अप्पेगइया० उच्छलेति, अप्पेगइया० पोच्छलेंति, अप्पेगइया० उक्किट्टियं करेंति, अ० उच्छलैंति पोच्छलेंति, अप्पेगइया० तिन्नि वि, अप्पेगइया० ओवयंति, अप्पेगइया० उप्पयंति, अप्पेगइया० परिवयंति, अप्पेगइया० तिन्नि वि, अप्पेगइया० सोहनायंति, अप्पेगइया० दद्दरयं करेंति, अप्पेगइया० भूमिचवेडं दलयंति, अप्पे० तिन्नि वि, अप्पेगइया० गज्जंति, अप्पेगइया. विज्जुयायंति, अप्पेगइया. वासं वासंति, अप्पेगइया० तिन्नि वि करेंति, अप्पेगइया० जलंति, अप्पेगइया० तवंति, अप्पेगइया० पतति, अप्पेगइया० तिन्नि वि, अप्पेगइया० हक्कारेंति, अप्पेगइया० थुक्कारेंति, अप्पेगइया० धक्कारेंति, अप्पेगइया० साइं साइं नामाई साहेति, अप्पेगइया० चत्तारि वि, अप्पेगइया देवा देवसन्निवायं करेंति, अप्पेगइया० देवुज्जोयं करेंति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy