________________
पासतित्थे पएसिकहाणगं
२६३ तोसे णं उववायसभाए उत्तरपुरथिमेणं एत्थ णं महंगे हरए पण्णत्ते, एग जोयणसयं आयामेणं, पण्णासं जोयणाई विक्खंभेणं, दस जोयणाई उव्वेहेणं, तहेव। से गं हरए एगाए पउमवरवेइयाए एगेण वणसंडेणं सव्वओ समंता संपरिक्खित्ते। तस्स णं हरयस्स तिदिसं तिसोवाणपडिरूवगा पन्नत्ता। तस्स णं हरयस्स उत्तरपुरथिमेणं एत्थ णं महेगा अभिसेगसभा पण्णत्ता, सुहम्मागमएणं-जाव-गोमाणसियाओ मणिपेढिया सीहासणं सपरिवार-जाव-दामा चिट्ठति । तत्थ णं सूरियाभस्स देवस्स सुबहु अभिसेयभंडे संनिखित्ते चिट्ठइ, अट्ठट्ठ मंगलगा तहेव । तीसे णं अभिसेगसभाए उत्तरपुरथिमेणं एत्थ णं अलंकारियसभा पण्णता, जहा सभा सुहम्मा, मणिपेढिया अट्ट जोयणाई सीहासणं सपरिवारं। तत्थ णं सूरियाभस्स देवस्स सुबहु अलंकारियभंडे संनिखित्ते चिट्ठइ, सेसं तहेव । तीसे गं अलंकारियसभाए उत्तरपुरथिमेणं एत्य णं महेगा ववसायसभा पण्णत्ता, जहा उववायसभा-जाव-सीहासणं सपरिवारं मणिपेढिया अट्ठ मंगलगा० । तत्थ णं सूरियाभस्स देवस्स एत्य महेगे पोत्थयरयणे सन्निक्खित्ते चिट्ठइ। तस्स गं पोत्थयरयणस्स इमेयारूवे वण्णावासे पण्णत्ते, तंजहारिद्वामईओ कंबियाओ तवणिज्जमए दोरे नाणामणिमए गंठी रयणामयाइं पत्तगाई वेरुलियमए लिप्पासणे रिट्ठामए छादणे तवणिज्जमई संकला रिट्ठामई मसी वइरामई लेहणी रिट्ठामयाइं अक्खराइं धम्मिए लेखे । ववसायसभाए णं उरि अटुट्ठ मंगलगा, तीसे णं ववसायसभाए उत्तरपुरथिमेणं एत्थ णं नंदा पुक्खरिणी पण्णत्ता हरयसरिसा ।
सरियाभदेवस्स वित्थरओ अभिसेयवण्णणाइ २७ तेणं कालेणं तेणं समएणं सूरिया देवे अहुणोववण्णमित्तए चेव समाणे पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छइ, तंजहा-आहार
पज्जत्तीए सरीरपज्जत्तीए इंदियपज्जत्तीए आणपाणपज्जत्तीए भासामणपज्जत्तीए। तए णं से सूरिया देवे सयणिज्जाओ अब्भुढेइ, अब्भुट्ठत्ता उववायसभाओ पुरथिमिल्लेणं दारेणं निग्गच्छइ। जेणेव हरए तेणेव उवागच्छइ, उवागच्छित्ता हरयं अणुपयाहिणीकरेमाणे अणुपयाहिणीकरेमाणे पुरथिमिल्लेणं तोरणेणं अणुपविसइ, अणुपविसित्ता पुरत्थिमिल्लेणं तिसो वाणपडिरूवएणं पच्चोरुइइ, पच्चोरुहिता जलावगाहं जलमज्जणं करेइ, करेत्ता जलकिडं करेइ, करेत्ता जलाभिसेयं करेइ करेत्ता आयंते चोक्खे परमसुईभूए हरयाओ पच्चोत्तरइ, पच्चोरहित्ता जेणेव अभिसेयसभा तेणेव उवागच्छइ, तेणेव उवागच्छित्ता अभिसेय-सभं अणुपयाहिणीकरेमाणे अणुपयाहिणीकरेमाणे पुरथिमिल्लेणं दारेणं अणुपविसइ, अणुपविसित्ता जेणेव सोहासणे तेणेव उवागच्छइ, उवागच्छित्ता सोहासणवरगए पुरत्थाभिमुहे सन्निसन्ने। तए णं सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा आभिओगिए देवे सद्दावेति, सद्दावित्ता एवं वयासी-खिप्पामेव भो ! देवाणु प्पिया! सूरियाभस्स देवस्स महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उबट्ठवेह। तए णं ते आभिओगिया देवा सामाणियपरिसोववहि देहि एवं वुत्ता समाणा हटु-जाव-हियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट ‘एवं देवो! तह त्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता उत्तरपुरथिमं दिसीभागं अवक्कमंति, उत्तरपुरत्थिमं दिसीभागं अवक्कमित्ता वेउब्वियसमुग्धाएणं समोहणंति, समोहणित्ता संखेज्जाइं जोयणाई-जाव-दोच्चं पि वेउब्बियसमुग्घाएणं समोहणित्ता अटुसहस्सं सोवनियाणं कलसाणं, अटुसहस्सं रुप्पमयाणं कलसाणं, अटुसहस्सं मणिमयाणं कलसाणं, अट्टसहस्सं सुवण्णरुप्पमयाणं कलसाणं, अट्ठसहस्सं सुवन्नमणिमयाणं कलसाणं, अट्ठसहस्सं रुप्पमणिमयाणं कलसाणं, अटुसहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं, अट्ठसहस्सं भोमिज्जाणं कलसाणं, एवं भिगाराणं आयंसाणं थालाणं पाईणं सुपइट्ठाणं वायकरगाणं रयणकरंडगाणं सीहासणाणं छत्ताणं चामराणं तेल्लसमुग्गाणं-जाव-अंजणसमुग्गाणं, प्रयाणं विउव्वंति, बिउब्वित्ता ते साभाविए य वेउविए य कलसे य-जाव-झए य गिण्हंति, गिण्हित्ता सूरियाभाओ विमाणाओ पडिनिक्खमंति, पडिनिक्खमित्ता ताए उक्किट्ठाए चवलाए -जाव-तिरियमसंखेज्जाणं-जाव-बीइवयमाणा बीइवयमाणा जेणेब खीरोदयसमुद्दे तेणेव उवागच्छंति, उवागच्छित्ता खीरोयगं गिण्हंति, गिण्हित्ता जाई तत्युप्पलाइं-जाव-सयसहस्सपत्ताई ताइं गिण्हंति, गिण्हित्ता जेणेव पुक्खरोदए समुद्दे तेणेव उवागच्छंति, उवागच्छित्ता पुक्खरोदयं गेण्हंति गिण्हित्ता जाई तत्थुप्पलाइं-जाव-सयसहस्सपत्ताई ताई गिण्हंति, गिण्हित्ता जेणेव समयखेत्ते जेणेव भरहेरवयाई बासाई जेणेव मागहवरदामपभासाइं तित्थाई तेणेव उवागच्छंति, तेणेव उवागच्छित्ता तित्थोदगं गेहंति, गेण्हेत्ता तित्थमट्टियं गेण्हंति, गेण्हित्ता जेणेव गंगासिंधुरतारत्तवईओ महानईओ तेणेव उवागच्छंति, उवागच्छित्ता सलिलोदगं गेहंति सलिलोदगं गेण्हित्ता उभओकूलमट्टियं गेण्हंति, मट्टियं गेण्हित्ता जेणेव चुल्लहिमवंतसिहरीवासहरपव्वया तेणेव उवागच्छंति, तेणेव उवागच्छित्ता दगं गेहंति० सव्वतूयरे सव्वपुप्फे सव्वगंधे सव्वमल्ले सव्वोसहिसिद्धत्थए गिण्हंति, गिण्हित्ता जेणेव पउमपुंडरीयबहे तेणेव उवागच्छंति, उवागच्छित्ता दहोदगं गेण्हंति, गेण्हित्ता जाई तत्थ उप्पलाइं-जाव-सयसहस्सपत्ताई ताई गेहंति, गेण्हित्ता जेणेव हेमवयएरवयाई वासाई जेणेव रोहियरोहियंसासुवण्णकूलरुप्पकूलाओ महाणईओ तेणेव उवागच्छंति, उवागच्छित्ता सलिलोदगं
रुपमा सुवण्णरुप्पमयाणं कलसहस्सं सोवन्नियाणं कमाएणं समोहणंति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org