________________
पासतित्ये पासिका
गोयमा ! सरीरं गए, सरीरं अणुप्पविट्ठे ।
से केणाट्ठेषां भते ! एवं बुच्चइ सरीरं गए सरीरं अगुप्पविट्ठे ?
गोयमा ! से जहा नामए कूडागार-साला सिया दुहओ लित्ता, गुत्ता, गुत्त-दुवारा, णिवाया, णिवाय गंभीरा । तीसे णं कूडागार - सालाए अदूर-सामंते एत्थ णं महंगे जन-समूह बि तए णं से जन-समूह एवं महं अम्म बद्दल वा वास बद्दल या महान्यायं वा एजमाणं पास पासिता तं कूडागार-साल अंतो अणुप्यविसित्ता णं चि से तेणट्ठेणं गोवमा ! एवं बुच्च शरीरं अणुप्यविट्ठे ।
२५७
सूरियाभविमाणस्स ठाणाईनं विश्वरओ निरूवणं
२६ भिते पूरियामरस देवरस सूरिया नाम विमाने पहते ?
गोमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमि-भागाओ उड्ं चंदिमसूरियगहगणनक्ख ततारारूवाणं बहूइं जोयणाई बहूइं जोयणसयाई एवं सहस्साइं सयसहस्साई बहुईओ जोयणकोडोओ जोयणसयकोडीओ जोयण - सहस्सकोडीओ बहुईओ जोयणसयसहस्सकोडीओ बहुईओ जोयणकोडाकोडीओ उड्ढं दूरं वीईवइत्ता एत्थ णं सोहम्मे नामं कप्पे पनते पाईपणावर उदीर्णदाहिणवित्वम् अढचंदठाणसंठिए अचिमालिभातराविणारे असंखेज्जाओ जोयणकोटाकोडीओ आयामविवणं असंखेज्जाओ जोयणकोडाकोडीओ परिक्षेणं एत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणावातसय सहरसाई भवतीति मक्खायं । ते णं विमाणा सव्वरयणामया अच्छा-जाव- पडिरुवा ।
सिणं विमाणाणं बहुमज्झदेसभाए पंच वडिसया पन्नता तंजहा -- असोगर्वाडसए सत्तवण्णर्वाडसए चंपगर्वाडसए चूयर्वाडिसए मझे सोहम्मडए ।
ते णं वडिसगा सव्वरयणामया अच्छा-जाव पडिरूवा । तस्स णं सोहम्मर्वाडसगस्स महाविमाणस्स पुरत्थिमेणं तिरियं असंखेज्जाई जोपणसपसहस्सा बीसा एत्थ णं तुरियामस्स देवस्त सूरियाने जामं विमाणे पण्णले अडतेरसजोयणसयसहस्सा आयामविश्वंभे अउणयालीस च सयसहस्साई बावनं च सहस्साइं अ य अडालजोवणसाए परिवशेवेणं ।
सेणं विमाणे एगेणं पागारेणं सव्वओ समंता संपरिक्खिते । से णं पागारे तिण्णि जोयणसयाई उड्ढं उच्चत्तेणं, मूले एवं जोयणसयं विक्खंभेणं, मज्झे पन्नासं जोयणाई विक्खंभेणं उप्पि पणवीसं जोयणाई विक्खंभेणं । मूले वित्थिष्णे मज्झे संखिते उप्पि तणुए गोपुच्छ ठाणसंठिए सम्बरणामए अच्छे-जा
से णं पागारे णाणाविहपंचवर्णोह कविसीसएहिं उवसोभिए तं जहा - कण्हेहि य नीलेहि य लोहिएहि हालिदेह सुक्किल्लेहिं कविसीसएहि ।
t
ते णं कविसीसगा एगं जोयणं आयामेणं अद्धजोयणं विक्खंभेणं देसूणं जोयणं उद्धं उच्चत्तेणं सव्वरयणामया अच्छा- जाव- पडिरूवा । रियाना णं विमाणस्स एवमेनाए बाहाए दारहरणं दारहस्तं भवतीति मक्वायं ते गं दारा पंच जोवणसवाई उड् उच्चलेणं अढाइलाई जोवनसया विश्वंभे तावद्वयं चैव पवेसेणं सेवा वरकगगबूभियागा हामिय-उस-तुरंग-पर-मगर- विहग वालगकिनर दर सरभ- चमर-कुंजर-लय-मलय अतिचिता बंभुगाय-वर-बयर बेइया-परिगवाभिरामा विन्नाह-जमल-जुलता विव अच्चीसहस्समालणीया रूवगसहस्सकलिया भिसमाणा भिन्भिसमाणा चक्बुल्लोयणलेसा सुहफासा सस्सिरीयरूवा । वन्नो दाराणं लेसि होइ जहा- बद्दरामया गिम्मा रिट्ठामया पट्टाणा वेदलियनया खंभा जायख्योवचियपवरपंचवप्रमणिरयणकोट्टिमतला हंसगन्भमया एलुया गोमेज्जमया इंदकीला लोहियक्खमईओ चेडाओ जोईरसमया उत्तरंगा लोहियक्खमईओ सूईओ वयरामया संधी नाणामणिमया समुग्गया वयरामया अग्गला अग्गलपासाया रययामयाओ आवत्तणपेढियाओ अंकुत्तरपासगा निरंतरियघणकवाडा भित्ती चैव भित्तिगुलिया छप्पन्ना तिष्णि होंति गोमाणसिया तत्तिया णाणामणिरयणवालरूवगलोलट्ठियसालभंजियागा वयरामया कूडा रवपामया उस्सेहा सतवज्जिया उल्लोया णाणामणिरवणजातपंजरमणिवंसगलोक्यपडियंसगरयवभोमा अंकामया पक्खा पाहाओ जोईरसमया वंसा वंसकवेयाओ रामईओ पट्टियाओ जापश्यमईओ ओहाणीओ वदरामईओ उपरिणीओ सव्वसेयरययामए छायणे अंकमयकणगकूडतवणिज्जयूभियागा सेया संखतलविमलनिम्मलदहिघणगोखीरफेणरययणिगरप्पगासा तिलगरयणचंदचिता नाणामणिदामालंकिया तो वह च सहा तबभिजवायापत्थडा मुहफासा सरिसरीवरुवा पासाईया परिणिना अभिरुवा पडिरूवा ॥
तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस सोलस चंदणकलसपरिवाडोओ पन्नत्ताओ । ते णं चंदणकलसा वरकमलपट्टाणा सुरभिवरवारिपडिपुण्णा चंदणकयचच्चागा आविद्धकंठेगुणा पउमुप्पलपिहाणा सव्वरयणामया अच्छा-जाव- पडिरूवा महया महया इंदकुंभसमाणा पन्नत्ता समणाउसो ||
ध० क० ३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org